ॐ आ नो भद्राः क्रतवो यन्तु विश्वतो ऽदब्धा सो अपरीतास उद्भिदः देवा नो यथा सदमिद् वृधे असन्नप्रा युवो रक्षितारो दिवे दिवे ।।


देवानां भद्रा सुमतिर् ऋजूयतां देवाना गुँग राति रभि नो निवर्तताम् देवाना गुँग सख्यमुपसे दिमा वयं न आयुः प्रतिरन्तु जीवसे ।।

तान् पूर्वया निविदा हूमहे वयं भगं मित्रम दितिं दक्ष मस्त्रिधम् अर्यमणं वरुण गुँग सोम मश्विना सरस्वती नः सुभगा मयस्करत् ।।

तन्नो वातो मयो भु वातु भेषजं तन्माता पृथिवी तत्पिता द्यौः तद् ग्रावाणः सोमसुतो मयो भुवस्त दश्विना श्रृणुतं धिष्ण्या युवम् ।।

तमीशानं जगत स्तस्थु षस्पतिं धियञ्जिन्व मवसे हूमहे वयम् पूषा नो यथा वेदसाम सद् वृधे रक्षिता पायुरदब्धः स्वस्तये ।।

स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्व वेदाः स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर् धातु ।।

पृषदश्वा मरुतः पृश्नि मातरः शुभं यावानो विदथेषु जग्मयः अग्नि जिह्वा मनवः सूर चक्षसो विश्वे नो देवा अवसाग मन्निह ।।

भद्रं कर्णे भिः श्रृणुयाम देवा भद्रं पश्ये माक्ष भिर्य जत्राः स्थिरै रङ्गै स्तुष्टुवा गुँग सस्तनू भिर्व्यशे महि देवहितं यदायुः ।।

शतमिन्नु शरदो अन्ति देवा यत्रा नश्चक्रा जरसं तनूनाम पुत्रा सो यत्र पितरो भवन्ति मा नो मध्या रीरिषता युर्गन्तोः ।।

अदितिर्द्यौं रदितिरन्त रिक्ष मदितिर् माता स पिता स पुत्रः विश्वे देवा अदितिः पञ्च जना अदितिर् जात मदितिर्ज नित्वम् ।।

द्यौः शान्ति रन्तरिक्ष गुँग शान्तिः पृथिवी शान्ति रापः शान्ति रोषधयः शान्तिः वनस्पतयः शान्तिर् विश्वे देवाः शान्तिर् ब्रह्मा शान्तिः सर्व गुँग शान्तिः शान्तिरेव शान्तिः सा मा शान्तिरेधि ।।

यतो यतः समीहसे ततो नो अभयं कुरु शं नः कुरु प्रजाभ्यो अभयं नः पशुभ्यः ।।

ॐ गणानां त्वा गणपति गुँग हवामहे प्रियाणां त्वा प्रियपति गुँग हवामहे निधीनां त्वा निधिपति गुँग हवामहे वसो मम आहमजानि गर्भधमा त्वमजासि गर्भधम् ।।

ॐ अम्बे अम्बिके ऽम्बालिके न मा नयति कश्चन स सस्त्य श्वकः सुभद्रिकां काम्पील वासिनीम् ।। सुशान्तिर्भवतु ।।


श्रीमन् महा गणाधिपतये नमः 
लक्ष्मी नारायणाभ्यां नमः
उमा महेश्वराभ्यां नमः
वाणी हिरण्यगर्भाभ्यां नमः
शचीपुरन्दराभ्यां नमः
मातृपितृ चरणकमलेभ्यो नमः
इष्टदेवताभ्यो नमः
कुलदेवताभ्यो नमः
ग्रामदेवताभ्यो नमः
वास्तुदेवताभ्यो नमः
स्थानदेवताभ्यो नमः
सर्वेभ्यो देवेभ्यो नमः
सर्वेभ्यो ब्राह्मणेभ्यो नमः
सिद्धिबुद्धि सहिताय श्रीमन्महागणाधिपतये नमः

सुमुखश्चै कदन्तश्च कपिलो गजकर्णकः ।
लम्बोदरश्च विकटो विघ्न नाशो विनायकः ।।

धूम्र केतुर्गणाध्यक्षो भालचन्द्रो गजाननः ।
द्वादशैतानि नामानि यः पठेच्छृणु यादपि ।।

विद्यारम्भे विवाहे च प्रवेशे निर्गमे तथा ।
सङ्ग्रामे संकटे चैव विघ्नस्तस्य न जायते ।।

शुक्लाम्बर धरं देवं शशिवर्णं चतुर्भुजम् ।
प्रसन्नवदनं ध्यायेत् सर्व विघ्नोपशान्तये ।।

अभीप्सितार्थ सिद्धयर्थं पूजितो यः सुरासुरैः ।
सर्व विघ्न हरस्तस्मै गणाधि पतये नमः ।।

सर्व मङ्गल माङ्गल्ये शिवे सर्वार्थ साधिके ।
शरण्ये त्र्यम्बके गौरि नारायणि नमोऽस्तु ते ।।

सर्वदा सर्वकार्येषु नास्ति तेषाम मङ्गलम् ।
येषां हृदिस्थो भगवान् मङ्गलायतनं हरिः ।।

तदेव लग्नं सुदिनं तदेव ताराबलं चन्द्रबलं तदेव ।
विद्याबलं देवबलं तदेव लक्ष्मीपते तेऽङ् घ्रियुगं स्मरामि ।।

लाभस्तेषां जयस्तेषां कुतस्तेषां पराजयः ।
येषामिन्दी वर श्यामो हृदयस्थो जनार्दनः ।।

यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः ।
तत्र श्रीर्विजयो भूतिर् ध्रुवा नीतिर्मतिर् मम ।।

अनन्या श्चिन्तयन्तो मां ये जनाः पर्युपासते ।
तेषां नित्याभि युक्ता नां योग क्षेमं वहाम्यहम् ।।

स्मृतेः सकल कल्याणं भाजनं यत्र जायते ।
पुरुषं तमजं नित्यं व्रजामि शरणं हरिम्  ।।

सर्वेष्वा रम्भ कार्येषु त्रयस्त्रि भुवनेश्वराः ।
देवा दिशन्तु नः सिद्धिं ब्रह्मेशान जनार्दनाः ।।

विश्वेशं माधवं ढुण्ढं दण्डपाणिं च भैरवम् ।
वन्दे काशीं गुहां गङ्गां भवानीं मणि कर्णिकाम् ।।

वक्रतुण्ड महाकाय कोटि सूर्य समप्रभ ।
निर्विघ्नं कुरु मे देव सर्वकार्यषु सर्वदा  ।।

गणेशाम्बिकाभ्यां नमः