ॐ सहस्त्रशीर्षा पुरुषः सहस्राक्षः सहस्त्रपात् । 
स भूमि सर्वत स्पृत्वाऽत्यतिष्ठहशाङ्गलम् ॥ १ ॥ 
पुरुष एवेद  सर्वं यद्भूतं यच्च भाव्यम् ।
उतामृतत्वस्येशानो यदन्नेनातिरोहति ॥ २ ॥
एतावानस्य महिमातो ज्यायाँश्च पूरुषः ।
पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतं दिवि ॥ ३ ॥ 
त्रिपादूर्ध्व उदैत्पुरुषः पादोऽस्येहाभवत् पुनः ।
ततो विष्वङ् व्यक्रामत्साशनानशने अभि ॥ ४ ॥ 
ततो विराडजायत विराजो अधि पूरुषः । 
स जातो अत्यरिच्यत पश्चाद्भूमिमथो पुरः ॥ ५ ॥ 
तस्माद्यज्ञात् सर्वहुतः सम्भृतं पृषदाज्यम् । 
प स्ताँश्चक्रे वायव्यानारण्या ग्राम्याश्च ये ।। ६ ।।
तस्माद्यज्ञात् सर्वहुत ऋचः सामानि जज्ञिरे ।
सि जज्ञिरे तस्माद्यजुस्तस्मादजायत ।। ७ ॥
तस्मादश्वा अजायन्त ये के चोभयादतः । 
गावो ह जज्ञिरे तस्मात्तस्माज्जाता अजावयः ॥ ८ ॥ 
तं यज्ञं बर्हिषि प्रौक्षन् पुरुषं जातमग्रतः । 
तेन देवा अयजन्त साध्या ऋषयश्च ये ।। ९ ।।
यत्पुरुषं व्यदधुः कतिधा व्यकल्पयन् । 
मुखं किमस्यासीत् किं बाहू किमूरू पादा उच्यते ॥ १० ॥ 
ब्राह्मणोऽस्य मुखमासीबाहू राजन्यः कृतः ।
ऊरू तदस्य यद्वैश्यः पद्या : शूद्रो अजायत ॥ ११ ॥ 
चन्द्रमा मनसो जातश्चक्षोः सूर्यो अजायत ।
श्रोत्राद्वायुश्च प्राणश्च मुखादग्निरजायत ।। १२ ॥ 
नाध्या आसीदन्तरिक्ष : शीष्णों द्यौः समवर्तत  ये ॥ ९ ॥ 
पदव्या भूमिर्दिशः श्रोत्रात्तथा लोकाँ २ अकल्पयन् ॥ १३ ॥
यत्पुरुषेण हविषा देवा यज्ञमतन्वत ।
वसन्तोऽस्यासीदाज्यं ग्रीष्म इध्मः शरद्धविः ॥ १४ ॥ 
सप्तास्यासन् परिधयस्त्रिः सप्त समिधः कृताः । 
देवा यद्यज्ञं तन्वाना अबनन् पुरुषं पशुम् ॥ १५ ॥ 
यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रश्चमान्यासन् । 
ते ह नाकं महिमानः सचन्त यत्र पूर्वे साध्याः सन्ति देवाः ॥ १ ९ ॥ 

॥ पुरुषसूक्तं सम्पूर्णम् ॥