यन्त्र पूजा  ॐ

ॐ ह्रीं क्लीं श्रीं ऐं हसौः स्हौः ॐ सत्वाय नमः सत्व श्री पादुकां पूजयामि तर्पयामि समर्पयामि

ॐ ह्रीं क्लीं श्रीं ऐं हसौः स्हौः ॐ रजसे नमः रज श्री पादुकां पूजयामि तर्पयामि समर्पयामि

ॐ ह्रीं क्लीं श्रीं ऐं हसौः स्हौः ॐ तमसे नमः तम श्री पादुकां पूजयामि तर्पयामि समर्पयामि

       अभीष्ठा सिध्दे मे दहि  शरणा गत वत्सले।
          भक्त्या समर्मये तुभ्यं प्रथमं वरणा र्चनम  ।।

ॐ ह्रीं क्लीं श्रीं ऐं हसौः स्हौः ॐ ह्रीं हृदयाय नमः हृदय श्री पादुकां पूजयामि तर्पयामि समर्पयामि

ॐ ह्रीं क्लीं श्रीं ऐं हसौः स्हौः ॐ वगलामुखी शिरसे स्वाहा नमः शिर श्री पादुकां पूजयामि तर्पयामि समर्पयामि

ॐ ह्रीं क्लीं श्रीं ऐं हसौः स्हौः ॐ सर्व दुष्टा नाम शिखायै वषट् नमः शिखा श्री पादुकां पूजयामि तर्पयामि समर्पयामि

ॐ ह्रीं क्लीं श्रीं ऐं हसौः स्हौः ॐ वाचं पादं मुखं स्तंभय कवचाय हुम कवच श्री पादुकां पूजयामि तर्पयामि समर्पयामि

ॐ ह्रीं क्लीं श्रीं ऐं हसौः स्हौः ॐ जिह्वा कीलय नेत्रत्रयाय वौषट नेत्रत्रय श्री पादुकां पूजयामि तर्पयामि समर्पयामि

ॐ ह्रीं क्लीं श्रीं ऐं हसौः स्हौः ॐ बुद्धि विनाशय ह्रीं ॐ स्वाहा अस्त्राय फटश्री पादुकां पूजयामि तर्पयामि समर्पयामि

ॐ अभीष्ठा सिध्दे मे दहि  शरणा गत वत ।  
भक्त्या समर्मये तुभ्यं द्वितीयंवरणा र्चनम ।।

ॐ ह्रीं क्लीं श्रीं ऐं हसौः स्हौः ॐ ब्राह्मयैः नमः ब्रह्मी श्री पादुकां पूजयामि तर्पयामि समर्पयामि

ॐ ह्रीं क्लीं श्रीं ऐं हसौः स्हौः ॐ माहेश्वय्यै नमः माहेश्वरी श्री पादुकां पूजयामि तर्पयामि समर्पयामि

ॐ ह्रीं क्लीं श्रीं ऐं हसौः स्हौः ॐ कौमाय्यै नमः कौमारी  श्री पादुकां पूजयामि तर्पयामि समर्पयामि

ॐ ह्रीं क्लीं श्रीं ऐं हसौः स्हौः ॐ वैष्णव्यै नमः वैष्णवी श्री पादुकां पूजयामि तर्पयामि समर्पयामि

ॐ ह्रीं क्लीं श्रीं ऐं हसौः स्हौः ॐ वाराह्यै नमः वाराही श्री पादुकां पूजयामि तर्पयामि समर्पयामि

ॐ ह्रीं क्लीं श्रीं ऐं हसौः स्हौः ॐ इन्द्रिण्यै नमः इन्द्रिणी श्री पादुकां पूजयामि तर्पयामि समर्पयामि

ॐ ह्रीं क्लीं श्रीं ऐं हसौः स्हौः ॐ चामुंडाय नमः चामुंडा श्री पादुकां पूजयामि तर्पयामि समर्पयामि

ॐ ह्रीं क्लीं श्रीं ऐं हसौः स्हौः ॐ महालक्ष्म्यै नमः महालक्ष्मी श्री पादुकां पूजयामि तर्पयामि समर्पयामि

ॐ अभीष्ठा सिध्दे मे दहि  शरणा गत वत्सले ।
     भक्त्या समर्मये तुभ्यं तृतीयं वरणा र्चनम ।।

ॐ ह्रीं क्लीं श्रीं ऐं हसौः स्हौः ॐ असितांग भैरवायै नमः असितांग भैरव  श्री पादुकां पूजयामि तर्पयामि समर्पयामि

ॐ ह्रीं क्लीं श्रीं ऐं हसौः स्हौः ॐ रू रू भैरवाय नमः रू रू भैरव श्री पादुकां पूजयामि तर्पयामि समर्पयामि

ॐ ह्रीं क्लीं श्रीं ऐं हसौः स्हौः ॐ चंड भैरवाय नमः चंड भैरव  श्री पादुकां पूजयामि तर्पयामि समर्पयामि

ॐ ह्रीं क्लीं श्रीं ऐं हसौः स्हौः ॐ क्रोध भैरवाय नमः क्रोध भैरव श्री पादुकां पूजयामि तर्पयामि समर्पयामि

ॐ ह्रीं क्लीं श्रीं ऐं हसौः स्हौः ॐ उन्मत भैरवायै नमः उन्मत भैरवा श्री पादुकां पूजयामि तर्पयामि समर्पयामि

ॐ ह्रीं क्लीं श्रीं ऐं हसौः स्हौः ॐ कपाल भैरवाय नमः कपाल भैरवा श्री पादुकां पूजयामि तर्पयामि समर्पयामि

ॐ ह्रीं क्लीं श्रीं ऐं हसौः स्हौः ॐ भीषण भैरवाय नमः भीषण भैरवा श्री पादुकां पूजयामि तर्पयामि समर्पयामि

ॐ ह्रीं क्लीं श्रीं ऐं हसौः स्हौः ॐ संहार भैरवाय नमः संहार भैरवा श्री पादुकां पूजयामि तर्पयामि समर्पयामि

ॐ अभीष्ठा सिध्दे मे दहि  शरणा गत वत्सले।
     भक्त्या समर्मये तुभ्यं चतुर्थं वरणा र्चनम ।।

ॐ ह्रीं क्लीं श्रीं ऐं हसौः स्हौः ॐ मंगलायै नमः मंगला श्री पादुकां पूजयामि तर्पयामि समर्पयामि

ॐ ह्रीं क्लीं श्रीं ऐं हसौः स्हौः ॐ स्तंभिन्यै नमः स्तंभिनी श्री पादुकां पूजयामि तर्पयामि समर्पयामि

ॐ ह्रीं क्लीं श्रीं ऐं हसौः स्हौः ॐ जृभिण्यै नमः जृभिनी श्री पादुकां पूजयामि तर्पयामि समर्पयामि

ॐ ह्रीं क्लीं श्रीं ऐं हसौः स्हौः ॐ मोहिन्यै नमः मोहिनी श्री पादुकां पूजयामि तर्पयामि समर्पयामि

ॐ ह्रीं क्लीं श्रीं ऐं हसौः स्हौः ॐ वश्शायै नमः वश्या श्री पादुकां पूजयामि तर्पयामि समर्पयामि

ॐ ह्रीं क्लीं श्रीं ऐं हसौः स्हौः ॐ बालायै नमः वला श्री पादुकां पूजयामि तर्पयामि समर्पयामि

ॐ ह्रीं क्लीं श्रीं ऐं हसौः स्हौः ॐ अचलायै नमः अचला श्री पादुकां पूजयामि तर्पयामि समर्पयामि

ॐ ह्रीं क्लीं श्रीं ऐं हसौः स्हौः ॐ भूधरायै नमः भूधर श्री पादुकां पूजयामि तर्पयामि समर्पयामि

ॐ ह्रीं क्लीं श्रीं ऐं हसौः स्हौः ॐ कल्मषार्यै नमः कल्मषा श्री पादुकां पूजयामि तर्पयामि समर्पयामि

ॐ ह्रीं क्लीं श्रीं ऐं हसौः स्हौः ॐ धात्रयै नमः धात्री श्री पादुकां पूजयामि तर्पयामि समर्पयामि

ॐ ह्रीं क्लीं श्रीं ऐं हसौः स्हौः ॐ कलनायै नमः कलना श्री पादुकां पूजयामि तर्पयामि समर्पयामि

ॐ ह्रीं क्लीं श्रीं ऐं हसौः स्हौः ॐ कालाकर्षिण्यै नमः क कालाकर्षिणी पादुकां पूजयामि तर्पयामि समर्पयामि

ॐ ह्रीं क्लीं श्रीं ऐं हसौः स्हौः ॐ भ्रामिकायै नमः भ्रमिका श्री पादुकां पूजयामि तर्पयामि समर्पयामि

ॐ ह्रीं क्लीं श्रीं ऐं हसौः स्हौः ॐ मंदग मनायै नमः मदं गमना श्री पादुकां पूजयामि तर्पयामि समर्पयामि

ॐ ह्रीं क्लीं श्रीं ऐं हसौः स्हौः ॐ भोगस्थायै नमः भोगस्था श्री पादुकां पूजयामि तर्पयामि समर्पयामि

ॐ ह्रीं क्लीं श्रीं ऐं हसौः स्हौः ॐ भाविकायै नमः भाविका श्री पादुकां पूजयामि तर्पयामि समर्पयामि

ॐ अभीष्ठा सिध्दे मे दहि  शरणा गत वत्सले।
     भक्त्या समर्मये तुभ्यं पंचमं वरणा र्चनम ।।



ॐ ह्रीं क्लीं श्रीं ऐं हसौः स्हौः ॐ गणपतये नमः गणपति श्री पादुकां पूजयामि तर्पयामि समर्पयामि

ॐ ह्रीं क्लीं श्रीं ऐं हसौः स्हौः ॐ वटुकाय नमः वटुक श्री पादुकां पूजयामि तर्पयामि समर्पयामि

ॐ ह्रीं क्लीं श्रीं ऐं हसौः स्हौः ॐ योगिनी नमः योगिनी श्री पादुकां पूजयामि तर्पयामि समर्पयामि

ॐ ह्रीं क्लीं श्रीं ऐं हसौः स्हौः ॐ क्षेत्रपालाय नमः क्षेत्रपाल श्री पादुकां पूजयामि तर्पयामि समर्पयामि 

ॐ अभीष्ठा सिध्दे मे दहि  शरणा गत वत्सले।
     भक्त्या समर्मये तुभ्यं षष्ठम वरणा र्चनम ।।

ॐ ह्रीं क्लीं श्रीं ऐं हसौः स्हौः ॐ लं इन्द्राय नमः इन्द्र श्री पादुकां पूजयामि तर्पयामि समर्पयामि

ॐ ह्रीं क्लीं श्रीं ऐं हसौः स्हौः ॐ रं अग्नियै नमः अग्नि श्री पादुकां पूजयामि तर्पयामि समर्पयामि

ॐ ह्रीं क्लीं श्रीं ऐं हसौः स्हौः ॐ मं यमाय नमः यम श्री पादुकां पूजयामि तर्पयामि समर्पयामि

ॐ ह्रीं क्लीं श्रीं ऐं हसौः स्हौः ॐ क्षं नऋतये नमः नऋति श्री पादुकां पूजयामि तर्पयामि समर्पयामि

ॐ ह्रीं क्लीं श्रीं ऐं हसौः स्हौः ॐ वं वरूणाय नमः वरूण श्री पादुकां पूजयामि तर्पयामि समर्पयामि

ॐ ह्रीं क्लीं श्रीं ऐं हसौः स्हौः ॐ यं वायवे नमः वायु  श्री पादुकां पूजयामि तर्पयामि समर्पयामि

ॐ ह्रीं क्लीं श्रीं ऐं हसौः स्हौः ॐ कुं कुवेराय नमः कुवेर श्री पादुकां पूजयामि तर्पयामि समर्पयामि

ॐ ह्रीं क्लीं श्रीं ऐं हसौः स्हौः ॐ हं इशानाय नमः इशान श्री पादुकां पूजयामि तर्पयामि समर्पयामि

ॐ ह्रीं क्लीं श्रीं ऐं हसौः स्हौः ॐ आं ब्रह्मणे नमः ब्रह्म श्री पादुकां पूजयामि तर्पयामि समर्पयामि

ॐ ह्रीं क्लीं श्रीं ऐं हसौः स्हौः ॐ ह्री अनंताय नमः अनंत श्री पादुकां पूजयामि तर्पयामि समर्पयामि

ॐ अभीष्ठा सिध्दे  मे   दहि  शरणा गत  वत्सले ।
भक्त्या समर्मये तुभ्यं दशदिक्पाल वरणा र्चनम ।।

ॐ ह्रीं क्लीं श्रीं ऐं हसौः स्हौः ॐ वं वज्राय नमः वज्र श्री पादुकां पूजयामि तर्पयामि समर्पयामि

ॐ ह्रीं क्लीं श्रीं ऐं हसौः स्हौः ॐ शं शक्तये नमः शक्ति श्री पादुकां पूजयामि तर्पयामि समर्पयामि

ॐ ह्रीं क्लीं श्रीं ऐं हसौः स्हौः ॐ दं दंडाय नमः दंड श्री पादुकां पूजयामि तर्पयामि समर्पयामि

ॐ ह्रीं क्लीं श्रीं ऐं हसौः स्हौः ॐ खं खड्गाय नमः खड्ग श्री पादुकां पूजयामि तर्पयामि समर्पयामि

ॐ ह्रीं क्लीं श्रीं ऐं हसौः स्हौः ॐ पं पाशाय नमः पाश श्री पादुकां पूजयामि तर्पयामि समर्पयामि

ॐ ह्रीं क्लीं श्रीं ऐं हसौः स्हौः ॐ अं अकुशाय नमः अकुलश्री श्री पादुकां पूजयामि तर्पयामि समर्पयामि

ॐ ह्रीं क्लीं श्रीं ऐं हसौः स्हौः ॐ गं गदायै नमः गदा श्री पादुकां पूजयामि तर्पयामि समर्पयामि

ॐ ह्रीं क्लीं श्रीं ऐं हसौः स्हौः ॐ त्रिशुलाय नमः त्रिशूल श्री पादुकां पूजयामि तर्पयामि समर्पयामि

ॐ ह्रीं क्लीं श्रीं ऐं हसौः स्हौः ॐ पं पद्माय नमः पद्म श्री पादुकां पूजयामि तर्पयामि समर्पयामि

ॐ ह्रीं क्लीं श्रीं ऐं हसौः स्हौः ॐ चं चक्राय नमः चक्र श्री पादुकां पूजयामि तर्पयामि समर्पयामि

ॐ अभीष्ठा सिध्दे मे दहि  शरणा गत वत्सले ।
    भक्त्या समर्मये तुभ्यं सप्तम वरणा र्चनम ।।