विश्वसारोद्धारतन्त्रोक्त बगलामुखीकवच
कैलासाचलमध्यगं पुरवहं शान्तं त्रिनेत्रं शिवं
वामस्था गिरिजा प्रणव्य कवचं भूतिप्रदं पृच्छति ।
देवी श्रीबगलामुखी रिपुकुलारण्याग्निरूपा च या
तस्याश्चापविमुक्तमन्त्रसहितं प्रीत्याधुना ब्रूहि माम् ।।१ ।।
श्रीशङ्कर उवाच
देवि श्रीभववल्लभे शृणु महामन्त्रं विभूतिप्रदं
देव्या वर्मयुतं समस्तसुखदं साम्राज्यदं मुक्तिदम् ।
तारं रुद्रवधू विरञ्चिमहिला विष्णुप्रिया कामयुक्
कान्ते श्रीबगलानने मम रिपून् नाशाय युग्मं त्वति ॥२ ॥
ऐश्वर्याणि पदं च देहि युगलं शीघ्रं मनोवाञ्छितं
कार्यं साधय युग्मयुच्छिववधूवह्निप्रियान्तो मनुः ।
कंसारेस्तनयं च बीजमपरा शक्तिश्च वाणी तथा
कीलं श्रीमति भैरवर्षिसहितं छन्दो विराट्संयुतम् ॥३ ॥
स्वेष्टार्थस्य परस्य वेति नितरां कार्यस्य सम्प्राप्तये
नानाऽसाध्यमहागदस्य नियतं नाशाय वीर्याप्तये ।
ध्यात्वा श्रीबगलाननां मनुवरं जप्त्वा सहस्राख्यकं
दीर्घः षट्कयुतैश्च रुद्रमहिलाबीजैर्विन्यस्याङ्गके ॥४ ॥
ध्यानम्
सौवर्णासनसंस्थितां त्रिनयनां पीतांशुकोल्लासिनीं
हेमाभाङ्गरुचि शशाङ्कमुकुटां सच्चम्पकस्रग्युताम् ।
हस्तैर्मुद्गरपाशवज्ररसना : सम्बिधतीं भूषणै
व्र्व्याप्ताङ्गी बगलामुखी त्रिजगतां संस्तम्भिनीं चिन्तयेत् ॥
विनियोगः
ॐ अस्य श्रीबगलामुखीब्रह्मास्त्रमन्त्रकवचस्य भैरव ऋषिः , विराट् छन्दः , श्रीबगलामुखी देवता , क्लीं बीजम् , ऐं शक्तिः , श्री कीलकं , मम परस्य च मनोभिलाषितेष्टकार्यसिद्धये जपे विनियोगः ।
शिरसि भैरवऋषये नमः
मुखे विराट्छन्दसे नमः
हृदि बगलामुखीदेवतायै नमः
गुह्ये क्लीं बीजाय नमः पादयोः
ऐ शक्तये नमः सर्वाङ्गे श्रीं कीलकाय नमः ।
ॐ ह्रां अनुष्ठाभ्यां नमः
ॐ ह्रीं तर्जनीभ्यां नमः
ॐ ह्रूं मध्यमाभ्यां नमः
ॐ ह्रैं अनामिकाभ्यां नमः
ॐ ह्रौं कनिष्ठिकाभ्यां नमः
ॐ ह्रः करतलकरपृष्ठाभ्यां नमः
ॐ ह्रां हृदयाय नमः
ॐ ह्रीं शिरसे स्वाहा
ॐ ह्रूं शिखायै वषट्
ॐ ह्रैं कवचाय हुम्
ॐ ह्रौं नेत्रत्रयाय वौषट्
ॐ ह्रः अस्त्राय फट्
मन्त्रोद्धारः
ॐ ह्रीं ऐं श्रीं क्लीं श्रीबगलानने मम रिपून् नाशय नाशय , ममैश्वर्याणि देहि देहि शीघ्रं मनोवाञ्छितं कार्यं साधय साधय ह्रीं स्वाहा ।
शिरो मे पातु ॐ ह्रीं ऐं श्रीं क्लीं पातु ललाटकम् ।
सम्बोधनपदं पातु नेत्रे श्रीबगलानने ॥१ ॥
श्रुतौ मम रिपुं पातु नासिकां नाशयद्वयम् ।
पातु गण्डौ सदा मामैश्वर्याण्यन्तं तु मस्तकम् ॥ २ ॥
देहि द्वन्द्वं सदा जिहां पातु शीघ्रं वचो मम ।
कण्ठदेशं मनः पातु वाञ्छितं बाहुमूलकम् ॥३ ॥
कार्यं साधयद्वन्द्वं तु करौ पातु सदा मम ।
मायायुक्ता यथा स्वाहा हृदयं पातु सर्वदा ॥४ ॥
अष्टाधिकचत्वारिंशदण्डाढ्या बगलामुखी ।
रक्षां करोतु सर्वत्र गृहेऽरण्ये सदा मम ।। ५ ।।
ब्रह्मास्त्राख्यो मनुः पातु सर्वाङ्गे सर्वसन्धिषु ।
मन्त्रराज : सदा रक्षां करोतु मम सर्वदा ।।६ ।।
ॐ ह्रीं पातु नाभिदेशं कटिं मे बगलाऽवतु ।
मुखिवर्णद्वयं पातु लिङ्गं मे मुष्कयुग्मकम् ।।७ ।।
जानुनी सर्वदुष्टानां पातु मे वर्णपञ्चकम् ।
वाचं मुखं तथा पादं षड्वर्णाः परमेश्वरी ॥८ ॥
जङ्घायुग्मे सदा पातु बगला रिपुमोहिनी ।
स्तम्भयेति पदं पृष्ठं पातु वर्णत्रयं मम ॥९ ॥
जिह्वावर्णद्वयं पातु गुल्फों मे कीलयेति च ।
पादोर्ध्वं सर्वदा पातु बुद्धिं पादतले मम ॥१० ॥
विनाशयपदं पातु पादाङ्गुल्योर्नखानि मे ।
ह्रीं बीजं सर्वदा पातु बुद्धीन्द्रियवचांसि मे ।।११ ।।
सर्वाङ्गं प्रणवः पातु स्वाहा रोमाणि मेऽवतु ।
ब्राह्मी पूर्वदले पातु चाग्नेय्यां विष्णुवल्लभा ।।१२ ।।
माहेशी दक्षिणे पातु चामुण्डा राक्षसेऽवतु ।
कौमारी पश्चिमे पातु वायव्ये चापराजिता ॥१३ ॥
वाराही चोत्तरे पातु नारसिंही शिवेऽवतु ।
ऊर्ध्वं पातु महालक्ष्मीः पाताले शारदाऽवतु ।।१४ ।।
इत्यष्टौ शक्तयः पान्तु सायुधाकश्र्च संवाहनाः ।
राजद्वारे महादुर्गे पातु मां गणनायकः ॥१५ ॥
श्मशाने जलमध्ये च भैरवश्र्च सदाऽवतु ।
द्विभुजा रक्तवसनाः सर्वाभरणभूषिताः ॥१६ ॥
योगिन्यः सर्वदा पान्तु महारण्ये सदा मम ।
इति ते कथितं देवि ! कवचं परमाद्भुतम् ॥१७ ॥
श्रीविश्वविजयं नाम कीर्तिश्रीविजयप्रदाम् ।
अपुत्रो लभते पुत्रं धीरं शूरं शतायुषम् ॥ १८ ॥
निर्धनो धनमाप्नोति कवचस्यास्य पाठतः ।
जपित्वा मन्त्रराजं तु ध्यात्वा श्रीबगलामुखीम् ॥१ ९ ॥
पठेदिदं हि कवचं निशायां नियमात् तु यः ।
यद् यत् कामयते कामं साध्यासाध्ये महीतले ॥२० ॥
तत् तत् काममवाप्नोति सप्तरात्रेण शङ्करि ।
गुरु ध्यात्वा सुरां पीत्वा रात्रौ शक्तिसमन्वितः ॥ २१ ॥
कवचं यः पठेद् देवि ! तस्यासाध्यं न किञ्चन ।
यं ध्यात्वा प्रजपेन्मन्त्रं सहस्त्रं कवचं पठेत् ॥ २२ ॥
त्रिरात्रेण वशं याति मृत्योः तन्नात्र संशयः ।
लिखित्वा प्रतिमां शत्रोः सतालेन हरिद्रया ॥२३ ॥
लिखित्वा हृदि तन्नाम तं ध्यात्वा प्रजपेत् मनुम् ।
एकविंशद्दिनं यावत् प्रत्यहं च सहस्रकम् ॥ २४ ॥
जप्त्वा पठेत् तु कवचं चतुर्विंशतिवारकम् ।
संस्तम्भं जायते शत्रोर्नात्र कार्या विचारणा ॥२५ ॥
विवादे विजयं तस्य संग्रामे जयमाप्नुयात् ।
श्मशाने च भयं नास्ति कवचस्य प्रभावतः ॥२६ ॥
नवनीतं चाभिमन्त्र्य स्त्रीणां दद्यान्महेश्वरि ।
वन्ध्यायां जायते पुत्रो विद्याबलसमन्वितः ।।२७ ।।
श्मशानाङ्गारमादाय भौमे रात्रौ शनावथ ।
पादोदकेन स्पृष्ट्वा च लिखेत् लोहशलाकया ॥२८ ॥
भूमौ शत्रोः स्वरूपं च हृदि नाम समालिखेत् ।
हस्तं तद्धृदये दत्वा कवचं तिथिवारकम् ॥ २ ९ ।।
ध्यात्वा जपेन्मन्त्रराजं नवरात्रं प्रयत्नतः ।
म्रियते ज्वरदाहेन दशमेऽह्नि न संशयः ॥३० ॥
भूर्जपत्रेष्विदं स्तोत्रमष्टगन्धेन संलिखेत् ।
धारयेद् दक्षिणे बाहौ नारी वामभजे तथा ॥३१ ॥
संग्रामे जयमाप्नोति नारी पुत्रवती भवेत् ।
ब्रह्मास्त्रादीनि शस्त्राणि नैव कृन्तति तं जनम् ॥३२ ॥
सम्पूज्य कवचं नित्यं पूजायाः फलमालभेत् ।
बृहस्पतिसम वापि विभवे धनदोपमः ॥३३ ॥
कामतुल्यश्च नारीणां शत्रूणां च यमोपमः ।
कवितालहरी तस्य भवेद् गङ्गाप्रवाहवत् ।।३४ ।।
गद्यपद्यमयी वाणी भवेद् देवीप्रसादतः ।
एकादशशतं यावत् पुरश्चरणमुच्यते ॥३५ ॥
पुरश्चर्याविहीनं तु न चेदं फलदायकम् ।
न देयं परशिष्येभ्यो दुष्टेभ्यश्च विशेषतः ॥३६ ॥
देयं शिष्याय भक्ताय पञ्चत्वं चान्यथाऽऽप्नुयात् ।
इदं कवचमज्ञात्वा भजेद् यो बगलामुखीम् ।
शतकोटिं जपित्वा तु तस्य सिद्धिर्न जायते ॥३७ ॥
दाराढ्यो मनुजोऽस्य लक्षजपतः प्राप्नोति सिद्धिं परां ।
विद्यां श्रीविजयं तथा सुनियतं धीरं च वीरं वरम् ।
ब्रह्मास्त्राख्यमनुं विलिख्य नितरां भूर्जेऽष्टगन्धेन वै ।
धृत्वा राजपुरं व्रजन्ति खलु ते दासोऽस्ति तेषां नृपः ॥ ३८ ॥
रुद्रयामलोक्त - बगलाप्रत्यङ्गिराकवचम्
श्रीशिव उवाच
अधुनाऽहं प्रवक्ष्यामि बगलायाःसुदुर्लभम् ।
यस्य पठनमात्रेण पवनोऽपि स्थिरायते ॥
प्रत्यङ्गिरा तां देवेशि शृणुस्व कमलानने ।
यस्य स्मरणमात्रेण शत्रवो विलयं गताः ॥
श्रीदेव्युवाच
स्नेहोऽस्ति यदि मे नाथ संसारार्णवतारक ।
तथा कथय मां शम्भो बगला प्रत्यङ्गिरा मम ॥
श्रीभैरव उवाच
यं यं प्रार्थयते मन्त्री हठात्तं तमवाप्नुयात् ।
विद्वेषणाकर्षणे च स्तम्भनं वैरिणां विभो ॥
उच्चाटनं मारणं च येन कर्तुं क्षमो भवेत् ।
तत्सर्वं ब्रूहि मे देव ! यदि मां दयसे हर
श्रीसदाशिव उवाच
अधुना हि महादेवि ! परानिष्ठा मतिर्भवेत् ।
अतएव महेशानि ! किञ्चिन्न वक्तुमर्हसि ॥
श्रीपार्वत्युवाच
जिघांसन्तं जिघांसीयान्न तेन ब्रह्महा भवेत् ।
श्रुतिरेषा हि गिरिश ! कथं मां त्वं निनिन्दसि ।।
श्रीशिव उवाच
साधु साधु प्रवक्ष्यामि शृणुष्वावहितानघे ।
प्रत्याङ्गि बगलाया : सर्वशत्रुनिवारिणीम् ॥
नाशिनी सर्वदुष्टानां सर्वपापौघहारिणीम् ।
सर्वप्राणिहितां देवी सर्वदुःखविनाशिनीम् ॥
भोगदां मोक्षदां चैव राज्यसौभाग्यदायिनीम् ।
मन्त्रदोषप्रमोचनीं ग्रह दोषनिवारिणीम् ॥
विनियोगः
अस्य श्रीबगलाप्रत्यङ्गिरामन्त्रस्य नारद ऋषिषस्त्रिष्टुप् छन्दः प्रत्यङ्गिरा देवता ह्लीं बीजं हूँ शक्तिः ह्रीं कीलकं ह्लीं ह्लीं ह्लीं ह्लीं प्रत्यङ्गिरा मम शत्रुविनाशे विनियोगः ।
ॐ प्रत्यङ्गिरायै नमः प्रत्यङ्गिरे सकलकामान् साधय
मम रक्षां कुरु कुरु सर्वान् शत्रून् खादय खादय
मारय मारय घातय घातय ॐ ह्रीं फट् स्वाहा
ॐ भ्रामरी स्तम्भिनी देवी क्षोभिणी मोहिनी तथा ।
संहारिणी द्राविणी च जृम्भिणी रौद्ररूपिणी ।।
इत्यष्टौ शक्तयो देवि ! शत्रुपक्षे नियोजिताः ।
धारयेत् कण्ठदेशे च सर्वशत्रुविनाशिनी ॥
ॐ ह्रीं भ्रामरि सर्वशत्रून् भ्रामय भ्रामय ॐ ह्रीं स्वाहा ।
ॐ ह्रीं स्तम्भिनि मम शत्रून् स्तम्भय स्तम्भय ॐ ह्रीं स्वाहा ।
ॐ ह्रीं क्षोभिणि मम शत्रून् क्षोभय क्षोभय ॐ ह्रीं स्वाहा ।
ॐ ह्रीं मोहिनि मम शत्रून् मोहय मोहय ॐ ह्रीं स्वाहा ।
ॐ ह्रीं संहारिणि मम शत्रून् संहारय संहारय ॐ ह्रीं स्वाहा ।
ॐ ह्रीं द्राविणि मम शत्रून् द्रावय द्रावय ॐ ह्रीं स्वाहा ।
ॐ ह्रीं जृम्भिणि मम शत्रून् जृम्भय जृम्भय ॐ ह्रीं स्वाहा ।
ॐ ह्रीं रौद्रि मम शत्रून् सन्तापय सन्तापय ॐ ह्रीं स्वाहा ।
इयं विद्या महाविद्या सर्वशत्रुनिवारिणी ।
धारिता साधकेन्द्रेण सर्वान् दुष्टान् विनाशयेत् ।।
त्रिसन्ध्यमेकसन्ध्यं वा यः पठेत्स्थिरमानसः ।
न तस्य दुर्लभं लोके कल्पवृक्ष इव स्थितः ॥
यं यं स्पृशति हस्तेन यं यं पश्यति चक्षुषा ।
स एव दासतां याति सारात्सारमिमं मनुम् ।।
विष्णुयामलोक्त बगलाऽष्टोत्तरशतनामस्तोत्रम्
श्रीनारद उवाच
भगवन् ! देवदेवेश ! सृष्टिस्थितिलयात्मकम् ।
शतमष्टोत्तरं नाम्नां बगलाया वदाऽधुना ॥१ ॥
श्रीभगवानुवाच
शृणु वत्स ! प्रवक्ष्यामि नाम्नामष्टोत्तरं शतम् ।
पिताम्बर्या महादेव्याः स्तोत्रं पापप्रणाशनम् ॥२ ॥
यस्य प्रपठनात् सद्यो वादी मूको भवेत् क्षणात् ।
रिपूणां स्तम्भनं याति सत्यं सत्यं वदाम्यहम् ॥३ ॥
ॐ अस्य पीताम्बर्यष्टोत्तरशतनामस्तोत्रस्य सदाशिव ऋषिः , अनुष्टुप् छन्दः , श्री पीताम्बरी देवता , श्रीपीताम्बरीप्रीतये जपे विनियोगः ।
ॐ बगला विष्णुवनिता विष्णुशङ्करभामिनी ।
बहुला वेदमाता च महाविष्णुप्रसूरपि ॥१ ॥
महामत्स्या महाकूर्मा महावाराहरूपिणी ।
नरसिंहप्रिया रम्या वामना बटुरूपिणी ॥२ ॥
जामदग्न्यस्वरूपा च रामा रामप्रपूजिता ।
कृष्णा कपर्दिनी कृत्या कलहा कलविकारिणी ॥३ ॥
बुद्धिभार्या बुद्धिरूपा बौद्धपाखण्डखण्डिनी ।
कल्किरूपा कलिहरा कलिदुर्गतिनाशिनी ॥४ ॥
कोटिसूर्यप्रकाशा कोटिकन्दर्पमोहिनी ।
केवला कठिना काली कलाकैवल्यदायिनी ।।५ ।।
केशवी केशवाराध्या किशोरी केशवस्तुता ।
रुद्ररूपा रुद्रमूर्ती रुद्राणी रुद्रदेवता ॥६ ॥
नक्षत्ररूपा नक्षत्रा नक्षत्रेशप्रपूजिता ।
नक्षत्रेशप्रिया नित्या नक्षत्रपतिवन्दिता ।।७ ।।
नागिनी नागजननी नागराजप्रवन्दिता ।
नागेश्वरी नागकन्या नागरी च नगात्मजा ॥८ ॥
नगाधिराजतनया नगराजप्रपूजिता ।
नवीना नीरदा पीता श्यामा सौन्दर्यकारिणी ॥९ ॥
रक्ता नीला घना शुभ्रा श्वेता सौभाग्यदायिनी ।
सुन्दरी सौभगा सौम्या स्वर्णाभा स्वर्गतिप्रदा ॥१० ॥
रिपुत्रासकरी रेखा शत्रुसंहारकारिणी ।
भामिनी च तथा माया स्तम्भिनी मोहिनी शुभा ॥११ ॥
रागद्वेषकरी रात्री
रौरवध्वंसकारिणी ।
यक्षिणी सिद्धनिवहा सिद्धेशा सिद्धिरूपिणी ॥ १२ ॥
लङ्कापतिध्वंसकरी लङ्केशरिपुवन्दिता ।
लङ्कानाथकुलहरा महारावणहारिणी ।। १३ ।।
देवदानव सिद्धौघ पूजिता परमेश्वरी ।
पराऽणुरूपा परमा परतन्त्रविनाशिनी ।। १४ ।।
वरदा वरदाऽऽराध्या वरदानपरायणा ।
वरदेशप्रिया वीरा वीरभूषणभूषिता ।। १५ ।।
वसुदा बहुदा वाणी ब्रह्मरूपा वरानना ।
बलदा पीतवसना पीतभूषणभूषिता ॥१६ ॥
पीतपुष्पप्रिया पीतहरा पीतस्वरूपिणी ।
इति ते कथितं विप्र नाम्नामष्टोत्तरं शतम् ॥१७ ॥
यः पठेत् पाठयेद् वाऽपि शृणुयाद् वा समाहितः ।
तस्य शत्रुः क्षयं सद्यो याति वै नात्र संशयः ॥१८ ॥
प्रभातकाले प्रयतो मनुष्यः पठेत् सुभक्त्या परिचिन्त्य पीताम् ।
द्रुतं भवेत् तस्य समस्तवृद्धिर्विनाशमायाति च तस्य शत्रुः ॥१९ ॥
सिद्धेश्वरतन्त्रोक्त बगलाहृदयस्तोत्रम्
ॐ अस्य श्रीबगलामुखीहृदयमालामन्त्रस्य नारद ऋषिः , अनुष्टुप् छन्दः , श्री बगलामुखी देवता , ह्लीं बीजं , क्लीं शक्तिः , ऐं कीलकं , श्रीबगलामुखीवरप्रसादसिद्ध्यर्थे जपे विनियोगः ।
अथ न्यासः -
ॐ नारदऋषये नमः शिरसि ,
ॐ अनुष्टुप्छन्दसे नमो मुखे ,
ॐ श्रीबगलामुख्यै देवतायै नमः हृदये ,
ॐ ह्लीं बीजाय नमो गुह्ये ,
ॐ क्लीं शक्तये नमः पादयोः ,
ॐ ऐं कीलकाय नमः सर्वाङ्गे
अथ कराङ्गन्यासौ
ॐ ह्लीं अनुष्ठाभ्यां नमः
ॐ क्लीं तर्जनीभ्यां नमः
ॐ ऐं मध्यमाभ्यां नमः
ॐ ह्लीं अनामिकाभ्यां नमः
ॐ क्लीं कनिष्ठिकाभ्यां नमः
ॐ ऐं करतलकरपृष्ठाभ्यां नमः
ॐ ह्लीं हृदयाय नमः
ॐ क्लीं शिरसे स्वाहा
ॐ ऐं शिखायै वषट्
ॐ ह्लीं कवचाय हुम्
ॐ क्लीं नेत्रत्रयाय वौषट्
ॐ ऐं अस्त्राय फट्
ॐ ह्लीं क्लीं ऐं इति दिग्बन्धः
पीताम्बरां पीतमाल्यां पीताभरणभूषिताम् ।
पीतकञ्जपदद्वन्द्व बगलां चिन्तयेऽनिशम् ॥
इति ध्यात्वा सम्पूज्य च ---
पीतशङ्खगदाहस्ते पीतचन्दनचर्चिते ।
बगले में वरं देहि शत्रुसङ्धविदारिणि ।।
इति सम्पार्थ्य ---
ॐ ह्लीं क्लीं ऐं बगलामुख्यै गदाधारिण्यै प्रेतासनाध्यासिन्यै स्वाहा
इति मन्त्रं अपित्वा पुन : पूर्ववद् हृदयादिषडङ्गन्यासं कृत्वा स्तोत्रं पठेत् तद् यथा ---
वन्देऽहं बगलां देवीं पीतभूषणभूषिताम् ।
तेजोरूपमयीं देवीं पीततेजःस्वरूपिणीम् ॥१ ॥
गदाभ्रमणभिन्नाभ्रां भृकुटीभीषणाननाम् ।
भीषयन्ती भीमशत्रून् भजे भव्यस्य भक्तिदाम् ॥२ ॥
पूर्णचन्द्रसमानास्यां पीतगन्धानुलेपनाम् ।
पीताम्बरपरीधानां पवित्रामाश्रयाम्यहम् ।।३ ।।
पालयन्तीमनुपलं प्रसमीक्ष्याऽवनीतले ।
पीताचाररतां भक्तांस्ताम्भवानीं भजाम्यहम् ।।४ ।।
पीतपद्मपदद्वन्द्वां चम्पकारण्यरूपिणीम् । पीतावतंसां परम वन्दे पद्मजवन्दिताम् ।।५ ।।
लसच्चारु सिञ्जत्सुमञ्जीर पादां
चलत्स्वर्ण कर्णावतंसाञ्चिता स्याम् ।
वलत्पीतचन्द्राननां चन्द्रवन्द्यां
भजे पद्मजादीऽयसत्पादपद्माम् ॥६ ॥
सुपीताभयामालया पूतमन्त्रं
परं ते जपन्तो जयं संलभन्ते ।
रणे रागरोषाप्लुतानां रिपूणां
विवादे बलाद्वैरकृदघातमातः ।। ७ ।।
भरत्पीतभास्वत्प्रभाहस्कराभां
गदागञ्जितामित्रगर्वां गरिष्ठाम् ।
गरीयो गुणागारगात्रां गुणाढ्यां
गणेशादिगम्यां श्रये निर्गुणाढ्याम् ।।८ ।।
जना ये जपन्त्युग्रबीजं जगत्सु
परं प्रत्यहं ते स्मरन्तः स्वरूपम् ।
भवेद् वादिनां वाङ्मुखस्तम्भ आद्ये
जयो जायते जल्पतामाशु तेषाम् ॥९ ॥
तव ध्याननिष्ठाप्रतिष्ठात्मप्रज्ञा
वतां पादपद्मार्चने प्रेमयुक्ताः ।
प्रसन्ना नृपाः प्राकृताः पण्डिता वा
पुराणादिका दासतुल्या भवन्ति ॥१० ॥
नमामस्ते मातः कनककमनीयाङ्घ्रिजलजं
बलविद्युद्वर्णां घनतिमिरविध्वंसकरणम् ।
भवाब्धौ मग्नात्मोत्तरणकरणं सर्वशरणम्
प्रपन्नानां मातर्जगति बगले दुःखदमनम् ॥११ ॥
ज्वलज्ज्योत्स्नारत्नाकरमणिविषक्ताङ्कभवनं
स्मरामस्ते धाम स्मरहरहरीन्द्रेन्दुप्रमुखैः ।
अहोरात्रं प्रातः प्रणयनवनीयं सुविशदम्
परं पीताकारं परिचितमणिद्वीपवसनम् ॥१२ ॥
वदामस्ते मातः श्रुतिसुखकरं नाम ललितं
लसन्मात्रावर्ण जगति बगलेति प्रचरितम् ।
चलन्तस्तिष्ठन्तो वयमुपविशन्तोऽपि शयने
भजामो यच्छ्रेयो दिवि दुरवलभ्यं दिविषदाम् ॥१३ ॥
पदार्चायां प्रीतिः प्रतिदिनमपूर्वा प्रभवतु
यथा ते प्रासन्त्र्यं प्रतिपलमपेक्ष्यं प्रणमताम् ।
अनल्पं तन्मातर्भवति भृतभक्त्या भवतु नो
दिशातः सद्भक्तिं भुविभगवतां भूरिभवदाम् ॥१४ ॥
मम सकलरिपूणां वाङ्मुखे स्तम्भयाशु
भगवति रिपुजिह्वां कीलय प्रस्थतुल्याम् ।
व्यवसितखलबुद्धिं नाशयाऽशु प्रगल्भाम्
मम कुरु बहुकार्यं सत्कृपेऽम्ब प्रसीद ॥१५ ॥
व्रजतु मम रिपूणां सद्मनि प्रेतसंस्था
करधृतगदया तान् घातयित्वाऽशु रोषात् ।
सघनवसनधान्यं सद्म तेषां प्रदह्य
पुनरपि बगला स्वस्थानमायातु शीघ्रम् ॥१६ ॥
करधृतरिपुजिह्वापीडनं व्यग्रहस्ताम्
पुनरपि गदया तांस्ताडयन्तीं सुतन्त्राम् ।
प्रणतसुरगणानां पालिकां पीतवस्त्रां
बहुबलबगलान्तां पीतवस्त्रां नमामः ।।१७ ।।
हृदयवचनकायैः कुर्वतां भक्तिपुञ्जं
प्रकटति करुणाद्री प्रीणति जल्पतीति ।
धनमथ बहुधान्यं पुत्रपौत्रादिवृद्धिः
सकलमपि किमेच्यो देयमेवं त्ववश्यम् ।। १८ ।।
तव चरणसरोजं सर्वदा सेव्यमान
द्रुहिणहरि हराद्यैर्देववृन्दः शरण्यम् ।
मृदुलमपि शरं ते शर्मदं सुरिसेव्यं
वयमिह करवामो मातरेतद् विधेयम् ।।१९ ।।
बगलाहृदयस्तोत्रमिदं भक्तिसमन्वितः ।
पठेद् यो बगला तस्य प्रसन्ना पाठतो भवेत् ॥ २० ॥
पीताध्यानपरो भक्तो यः श्रिणोत्यविकल्पतः ।
निष्कल्मषो भवेन्मयों मृतो मोक्षमवाप्नुयात् ।। २१ ।।
आश्विनस्य सिते पक्षे महाष्टम्यां दिवानिशम् ।
यस्त्विदं पठते प्रेम्णा बगलाप्रीतिमेति सः ।। २२ ।।
देव्यालये पठन्मत्यों बगलां ध्यायतीश्वरीम् ।
पीतवस्त्रावृतो यस्तु तस्य नश्यन्ति शत्रवः ।। २३ ।।
पीताचाररतो नित्यं पीतभूषां विचिन्तयन् ।
बगलाया : पठेन्नित्यं हृदयस्तोत्रमुत्तमम् || २४ ||
न किञ्चिदुर्लभं तस्य दृश्यते जगतीतले ।
शत्रवो ग्लानिमायान्ति तस्य दर्शनमात्रतः ॥२५ ॥
बगलामुखीस्तोत्र
विनियोग -
इस स्तोत्र का पाठ करने के पूर्व यथाविधान विनियोग पढ़कर जल छोड़े
ॐ अस्य श्रीबगलामुखीस्तोत्रस्य भगवान्नारद ऋषिः , बगलामुखी देवता , मनसन्निहितानां दुष्टानां विरोधिनां वाङ्मुखपदजिहाबुद्धीनां स्तम्भनार्थे श्रीबगलामुखीप्रसाद सिद्ध्यर्थे जपे विनियोगः ।
करन्यास –
ॐ ह्लीं अनुष्ठाभ्यां नमः
ॐ बगलामुखि तर्जनीभ्यां नमः
ॐ सर्वदुष्टानां मध्यमाभ्यां वषट्
ॐ वाचं मुखं पदं स्तम्भय अनामिकाभ्यां हुम्
ॐ जिह्वां कीलय कनिष्ठिकाभ्यां वौषट्
ॐ बुद्धिं विनाशय ह्लीं स्वाहा करतलकरपृष्ठाभ्यां फट्
हृदयादिन्यास ---
ॐ ह्लीं हृदयाय नमः
ॐ बगलामुखि शिरसे स्वाहा
ॐ सर्वदुष्टानां शिखायै वषट्
ॐ वाचं मुखं पदं स्तम्भय कवचाय हुं
ॐ जिह्वां कीलय नेत्रत्रयाय वौषट्
ॐ बुद्धिं विनाशय ह्लीं ॐ स्वाहा अस्त्राय फट्
ध्यान ---
सौवर्णासनसंस्थितां त्रिनयनां पीतांशुकोल्लासिनी
हेमाभाङ्गरुचिं शशाङ्कमुकुटां स्त्रक्चम्पकस्रग्युताम् ।
हस्तैर्मुद्गरपाशबद्धरसनां सम्बिभ्रतीं भूषणै
व्र्व्याप्ताङ्गी बगलामुखी त्रिजगतां संस्तम्भिनीं चिन्तये ॥१ ॥
अर्थात् - स्वर्ण के सिंहासन पर आसीन , त्रिनेत्रा , पीताम्बरा , स्वर्ण कान्ति वाली , चन्द्रकिरीटधारिणी , चम्पा पुष्प की माला पहने हुए , हाथ में मुद्गर एवं पाश लिये हुए तथा शत्रु की जिह्वा खींचे हुए , प्रत्येक शरीराङ्ग को आभूषणों से अलंकृत करके लोकत्रय को स्तम्भित किये हुए भगवती बगलामुखी का मैं चिन्तन ( ध्यान ) करता हूँ ।
मन्त्र-
ॐ ह्लीं बगलामुखि ! सर्वदुष्टानां वाचं मुखं पदं स्तम्भय जिह्वां कीलय बुद्धिं विनाशय ह्लीं ॐ स्वाहा ।
ब्रह्मास्त्रमहाविद्यास्तोत्र
ॐ मध्ये सुधाब्धिमणिमण्डपरत्नवेद्यां
सिंहासनोपरिगतां परिपीतवर्णाम् ।
पीताम्बराभरणमाल्यविभूषिताङ्गौ
देवीं भजामि धृतमुद्गरवैरिजिह्वाम् ॥१ ॥
अमृत के समुद्र के मध्य मणियों से सुसज्जित मैं मण्डप में स्थित एवं रत्नजटित वेदी पर स्थित ( स्वर्ण ) सिंहासन पर समासीन , पीतवर्ण वाली एवं पीताम्बरा , सर्वाभरणभूषिताङ्गी तथा हाथ से शत्रु को जिह्वा एवं मुद्गर धारण किये हुए स्थित भगवती बगलामुखी का मैं भजन करता हूँ ।
जिह्वाग्रमादाय करेण देवी
वामेन शत्रून् परिपीडयन्तीम् ।
गदाभिघातेन च दक्षिणेन
पीताम्बराढ्यां द्विभुजां भजामि ॥२ ॥
बायें हाथ से शत्रुजिह्वा का अग्रभाग पकड़कर दक्षिण हाथ से मुद्गर से शत्रु को पीड़ित करती हुई , द्विभुजा एवं पीताम्बरा भगवती बगलामुखी का मैं भजन करता हूँ ।
चलत्कनककुण्डलोल्लसितचारुमण्डस्थलीं
लसत्कनकचम्पकद्युतिमदिन्दुबिम्बाननाम् ।
गदाहतविपक्षकाङ्कलितलोलजिह्वाञ्चलां
स्मरामि बगलामुखीं विमुखवाङ्मयस्तम्भिनीम् ॥३ ॥
काञ्चन कुण्डलों के कम्पन होने से सुशोभित कपोलों वाली , स्वर्णप्रिया एवं चम्पा पुष्प ( या स्वर्ण द्वारा निर्मित लगने वाले चम्पा पुष्प ) की द्युति से कान्तिमान् , चन्द्रबिम्ब सदृश मुख वाली , अपनी गदा से शत्रु को आहत करने वाली , शत्रु की चञ्चल जिह्वा को नष्ट करने वाली तथा उसकी वाणी , मन एवं मुख को नष्ट करने वाली भगवती बगलामुखी का चिन्तन ( स्मरण ) करता हूँ ।
पीयूषोदधिमध्यचारुविलसद्रक्तोत्पले मण्डपे ।
सत्सिंहासनमौलिपातितरिपुं प्रेतासनाऽध्यासिनीम् ।
स्वर्णाभाङ्करपीडितारिरसनां भ्राम्यद्गदां विभ्रमा
मित्थं ध्यायति यान्ति तस्य विलयं सद्योऽद्य सर्वापदः ॥४ ॥
अमृत पयोनिधि के मध्य रक्तारविन्दों के मण्डप में मनोज्ञ सिंहासन पर समासीन , शत्रुओं के शिरों को गिराने वाली , प्रेतासन पर आसीन , स्वर्ण की आभा से युक्त , शत्रु की जिह्वा को पीड़ित करने वाली गदा को घुमाती हुई भगवती पीताम्बरा बगलामुखी का ध्यान करने मात्र से समस्त आपत्तियों का क्षण मात्र में ध्वंस हो जाता है । मैं ऐसी पीताम्बरा का ध्यान करता हूँ ।
देवि ! त्वच्चरणाम्बुजार्चनकृते यः पीतपुष्पाञ्जलीन्
भक्त्या वामकरे निधाय च पुनः मन्त्रं मनोज्ञाक्षरम् ।
पीठध्यानपरोऽथ कुम्भकवशाद्वीजं स्मरेत् पार्थिवः
तस्यामित्रमुखस्य वाचि हृदये जाड्यं भवेत् तत्क्षणात् ॥५ ॥
हे देवी ! जो लोग भक्ति के साथ आपके श्रीचरणों की अर्चा करने में पीतपुष्पों की अञ्जलि समर्पित करते हैं और स्पष्टाक्षरों से मन्त्र का ध्यान करते हैं तथा कुम्भकपूर्वक आपके बीजमन्त्रों का चिन्तन करते हैं उन लोगों को शत्रुजन्य वाणी - मन - हृदयगत समस्त पीड़ाएँ तत्क्षण नष्ट हो जाती है ।
वादी मूकति रङ्कति क्षितिपतिर्वैश्वानरः शीतति
क्रोधी शाम्यति दुर्जनः सुजनति क्षिप्रानुगः खञ्जति ।
गर्वी खर्वति सर्वविच्च जडति त्वद् यन्त्रणा यन्त्रितः
श्रीर्नित्ये बगलामुखि प्रतिदिनं कल्याणि तुभ्यं वचः ॥६ ॥
हे भगवती ! आपके यन्त्रणा से यन्त्रित शत्रु की वाणी मूक हो जाती है , राजा भी रङ्क हो जाता है , प्रज्वलित वैश्वानर शीतल हो जाता है , क्रोधी का क्रोध शान्त हो जाता है , दुर्जन सज्जन बन जाता है , वेगवान् पङ्गु हो जाता है , अभिमानी का गर्व भङ्ग हो जाता है और सर्वज्ञ शत्रु भी जड़ हो जाता है । हे कल्याणी ! हे लक्ष्मी ! हे नित्यसत्त्वा बगलामुखी ! मैं आपको अभिवादन करता हूँ ।
मन्त्रस्यात्मबलविपक्षदलनं स्तोत्रं पवित्रं च ते
यन्त्रं वादिनियन्त्रणं त्रिजगतां जैत्रं च चित्रं च ते ।
मातः श्रीबगलेति नाम ललितं यस्यास्ति जन्तोर्मुखे
त्वन्नामग्रहणेन संसदि मुखस्तम्भो भवेद्वादिनाम् ।। ७ ।।
हे अम्बे ! आपकी आत्मशक्ति से शत्रुओं का दलन हो जाता है । आपका स्तोत्र अत्यधिक शुचि है , वादी समूह को नियन्त्रित करने वाला है और विचित्र त्रैलोक्य को जीतने वाला है । हे भगवती ! आपका यह अत्यन्त सुन्दर बगलामुखी नाम जिस भी प्राणी के मुख में निवास करता है या जो प्राणी आपका तथा आपके इस मन्त्र का ध्यान करता है उसके शत्रुओं के मुख का अवश्य स्तम्भन हो जाता है ।
दुष्टस्तम्भनमुग्रविघ्नशमनं दारिद्र्यविद्रावणम्
भूभृद्धीशमनं चलन्मृगदृशाञ्चेतः समाकर्षणम् ।
सौभाग्यैकनिकेतनं समदृशां कारुण्यपूर्णाऽमृतम्
मृत्योर्मारणमाविरस्तु पुरतो मातस्त्वदीयं वपुः ॥८ ॥
हे जननी ! दुष्टों को स्तम्भित करने वाला , दुर्निवार्य प्रत्यूहों को नष्ट करने वाला , दारिद्र्य को दूर करने वाला , नृपतियों के भय को विनष्ट करने वाला तथा सौभाग्यदायक भवन , करुणा से भरा अमृतस्वरूप मृत्यु का नाशक आपका शरीर सामने प्रकट हो ।
मातर्भञ्जय मे विपक्षवदनं जिह्वां च सङ्कीलय
ब्राह्मीं मुद्रय नाशयाशुधिषणामुग्रां गतिं स्तम्भय ।
शत्रूंश्र्चूर्णय देवि ! तीक्ष्णगदया गौराङ्गि ! पीताम्बरे
विघ्नौधं बगले ! हर प्रणमतां कारुण्यपूर्णक्षणे ॥९ ॥
हे माता ! मेरे शत्रु के मुख को तोड़ डालिए , उसकी जिह्वा को कीलित कर दीजिए , उसकी समस्त बुद्धि के विकास को नष्ट कर डालिए तथा उसकी वाणी एवं शीघ्र गति का शीघ्र स्तम्भन कीजिए । हे देवी बगले ! आप अपने कठोर गदा प्रहार से शत्रुओं को चूर्ण कर डालिए । हे कारुण्यपूर्णनेत्री भगवती बगलामुखी ! आप मुझ प्रणत एवं अभिवादनपरायण भक्त के विघ्न - समूह का ध्वंस कीजिए ।
मातभैरवि ! भद्रकालि ! विजये ! वाराहि विश्वाश्रये
श्रीविद्ये ! समये ! महेशि ! बगले ! कामेशि ! रामे ! रमे
मातङ्गि ! त्रिपुरे ! परात्परतरे ! स्वर्गापवर्गप्रदे
दासोऽहं शरणागतः करुणया विश्वेश्वरि ! त्राहि माम् ॥१० ॥
हे माता ! हे भैरवी ! हे भद्रकाली ! हे विजये ! हे वाराही ! हे विश्वाश्रये ! हे लक्ष्मी ! हे श्री ! हे विद्ये ! हे समये ! हे महेशि ! हे बगले ! हे कामेशि ! हे रमे ! हे रामे ! मातङ्गि ! हे त्रिपुरसुन्दरी ! हे परात्परपरे ! हे स्वर्गापवर्गप्रदे ! हे विश्वेश्वरि ! मैं आपका दास हूँ और आपके शरणात हूँ ! देवि ! आप अपनी करुणा से मेरी रक्षा कीजिए ।
फलश्रुति ---
युद्ध में चोरों के समूह में , प्रहार के काल में बन्धन में , जल के मध्य में , शास्त्रार्थ में , विवाद में राजा के कुपित होने पर रात्रि के समय , दिव्यकाल में वशीकरण के काल में , स्तम्भन काल में निर्जन स्थान में , वन में , चलते - बैठते हर काल में जो इस स्तोत्र का त्रिकाल पाठ पूर्ण भक्तिभावपूर्वक करता है वह धैर्यवान् व्यक्ति निश्चय ही शीघ्र कल्याण की प्राप्ति करता है ।
नित्यं स्तोत्रमिदं पवित्रमिह यो देव्याः पठत्यादराद्
धृत्वा यन्त्रमिदं तथैव समरे बाहौ करे वा गले ।
राजानोऽप्यरयो मदान्धकरिणः सर्पा मृगेन्द्रादिका स्ते
वै यान्ति विमोहितां रिपुगणा : लक्ष्मी स्थिरां सिद्धयः ॥ १२ ॥
जो व्यक्ति नित्यप्रति इस पवित्र स्तोत्र का श्रद्धापूर्वक पाठ करता है , इस यन्त्र तथा मन्त्र को अपनी भुजा एवं कण्ठ में धारण करता है उसके समक्ष राजा , शत्रु , मतवाला हस्ती , सर्प एवं सिंह सभी वशीभूत हो जाते हैं । उसके शत्रु स्वयं मोहित हो उठते हैं । उसकी लक्ष्मी एवं सिद्धियाँ भी स्थिर हो जाती है ।
त्वं विद्या परमा त्रिलोकजननी विघ्नौघविच्छेदिनी
कोषाकर्षणकारिणी त्रिजगतामानन्दसंवर्धिनी ।
दुष्टोच्चाटनकारिणी जनमनस्सम्मोहसन्दायिनी
जिह्वाकीलन भैरवि ! विजयते ब्रह्मादिमन्त्रो यथा ॥ १३ ॥
हे जननी ! तुम परमा विद्या हो , तुम तीनों लोकों की माता हो , तुम विघ्नसमूह की विनाशिनी हो , तुम कोषाकर्षण की सूत्रधार हो , तुम लोकत्रय में आनन्द का संवर्धन करने वाली हो , तुम दुष्टों का उच्चाटन करने वाली हो और तुम जनमन को सम्मोहित करने वाली हो । शत्रुओं की जिह्वा को कोलित करने वाली हे बगला देवी ! जिस प्रकार ब्रह्मा आदि त्रिदेवों का मन्त्र सदैव विजय प्रदान करता है उसी प्रकार आपका मन्त्र भी सभी क्षेत्रों में विजय प्राप्त करता है— अर्थात् साधकों को विजय प्राप्त कराता है ।
विद्या लक्ष्मीः सर्वसौभाग्यमायुः पुत्रैः पौत्रैः सर्वसाम्राज्यसिद्धिः ।
मानं भोगो वश्यमारोग्यसौख्यं प्राप्तं तत्तद्भूतलेऽस्मिन्नरेण ॥१४ ॥
बगलासहस्रनामस्तोत्र
सुरालयप्रधा तु देवदेवं महेश्वरम् ।
शैलाधिराजतनया संग्रहे तमुवाच ह ॥१ ॥
श्रीदेव्युवाच
परमेष्ठिन् ! परं धाम ! प्रधान ! परमेश्वर ।
नाम्नां सहस्रं बगलामुख्यायं ब्रूहि वल्लभ ॥ २ ॥
ईश्वर उवाच
शृणु देवि ! प्रवक्ष्यामि नामधेयं सहस्रकम् ।
परब्रह्मास्त्रविद्यायाश्चतुर्वर्गफलप्रदम् ॥३ ॥
गुह्याद् गुह्यतरं देवि ! सर्वसिद्धैकवन्दितम् ।
अतिगुप्ततरा विद्या सर्वतन्त्रेषु गोपिता ॥४ ॥
विशेषत : कलियुगे महासिद्ध्यौघदायिनी ।
गोपनीयं गोपनीयं गोपनीयं प्रयत्नतः ।। ५ ।।
अप्रकाश्यमिदं सत्यं स्वयोनिरिव सुव्रते ।
रोधिनी विघ्नसङ्घानां मोहिनी परयोषिताम् ॥६ ॥
स्तम्भिनी राजसैन्यानां वादिनी परवादिनाम् ।
पुरा चैकार्णवे घोरे काले परमभैरवः ।।७ ।।
सुन्दरीसहितो देवः केशवः क्लेशनाशनः ।
उरगासनमासीनो योगनिद्रामुपागमत् ॥८ ॥
निद्राकाले च ते काले मया प्रोक्तः सनातनः ।
महास्तम्भकरं देवि ! स्तोत्रं वा शतनामकम् ॥९ ॥
सहस्रनाम परमं वद देवस्य कस्यचित् ।
श्रीभगवानुवाच
शृणु शङ्कर देवेश ! परमातिरहस्यकम् ॥१ ॥
अतोऽहं यत्प्रसादेन विष्णुः सर्वेश्वरेश्वरः ।
गोपनीयं प्रयत्नेन प्रकाशात् सिद्धिहानिकृत् ॥ ११ ॥
विनियोगः
ॐ अस्य श्रीपीताम्बरीसहस्रनामस्तोत्रमन्त्रस्य भगवान् सदाशिव ऋषिः , अनुष्टुप् छन्दः , श्रीजगद्वश्यकरी पीताम्बरी देवता सर्वाभीष्टसिद्ध्यर्थे जपे विनियोगः ।
ध्यानम्
पीताम्बरपरीधानां पीनोन्नतपयोधराम् ।
जटामुकुट शोभाढ्यां पीतभूमिसुखासनाम् ॥ १२ ॥
शत्रोर्जिहां मुद्गरं च बिभ्रतीं परमां कलाम् ।
सर्वागमपुराणेषु विख्यातां भुवनत्रये ।।१३ ।।
सृष्टिस्थितिविनाशानामादिभूतां महेश्वरीम् ।
गोप्या सर्वप्रयत्नेन शृणु तां कथयामि ते ॥१४ ॥
जगद्विध्वंसिनी देवीमजराऽमरकारिणीम् ।
तां नमामि महामायां महदैश्वर्यदायिनीम् ॥ १५ ॥
प्रणवं पूर्वमुद्धृत्य स्थिरमायां ततो वदेत् ।
बगलामुखी सर्वेति दुष्टानां वाचमेव च ॥ १६ ॥
मुखं पदं स्तम्भयेति जिह्वां कीलय बुद्धिमत् ।
विनाशयेति तारं च स्थिरमायां ततो वदेत् ॥१७ ॥
वह्निप्रियां ततो मन्त्रश्चतुर्वर्गफलप्रदः ।
ब्रह्मास्त्रब्रह्मविद्या च ब्रह्ममाता सनातनी ॥१८ ॥
ब्रह्मेशी ब्रह्मकैवल्यं बगला ब्रह्मचारिणी ।
नित्यानन्दा नित्यसिद्धा नित्यरूपा निरामया ॥१ ९ ॥
सन्धारिणी महामाया कटाक्षक्षेमकारिणी ।
कमला विमला नीला रत्नकान्तिगुणाश्रिता ।। २० ।।
कामप्रिया कामरता कामकामस्वरूपिणी ।
मङ्गला विजया जाया सर्वमङ्गलकारिणी ।।२१ ।।
कामिनी कामिनीकाम्या कामुका कामचारिणी ।
कामप्रिया कामरता कामाकामस्वरूपिणी ॥ २२ ॥
कामाख्या कामबीजस्था कामपीठनिवासिनी ।
कामदा कामहा काली कपाली च करालिका ॥२३ ॥
कंसारिः कमला कामा कैलासेश्वरवल्लभा ।
कात्यायनी केशवा च करुणा कामकेलिभुक् ॥२४ ॥
क्रिया कीर्तिः कृत्तिका च काशिका मधुरा शिवा ।
कालाक्षी कालिका काली धवलाननसुन्दरी ॥२५ ॥
खेचरी च खमूर्तिश्च क्षुद्राऽक्षुद्र क्षुधावरा ।
खड्गहस्ता खड्गरता खड्गिनी खर्परप्रिया ।।२६ ।।
गङ्गा गौरी गामिनी च गीता गोत्रविवर्द्धिनी ।
गोधरा गोकरा गोधा गन्धर्वपुरवासिनी ।।२७ ।।
गन्धर्वा गन्धर्वकला गोपनी गरुडासना ।
गोविन्दभावा गोविन्दा गान्धारी गन्धमादिनी ॥२८ ॥
गौराङ्गी गोपिकामूर्तिगोपी गोष्ठनिवासिनी ।
गन्धा गजेन्द्रगामान्या गदाधरप्रिया ग्रहा ।।१ ९ ।।
घोरघोरा घोररूपा घनश्रोणी घनप्रभा ।
दैत्येन्द्रप्रबला घण्टावादिनी घोरनिस्वना ॥३० ॥
डाकिन्युमा उपेन्द्रा च उर्वशी उरगासना ।
उत्तमा उन्नता उन्ना उत्तमस्थानवासिनी ॥३१ ॥
चामुण्डा मुण्डिका चण्डी चण्डदर्पहरेति च ।
उग्रचण्डा चण्डचण्डा चण्डदैत्यविनाशिनी ॥३२ ॥
चण्डरूपा प्रचण्डा च चण्डाचण्डशरीरिणी ।
चतुर्भुजा प्रचण्डा च च चराचरनिवासिनी ॥३३ ॥
क्षत्रप्रायः शिवोवाहा छलाछलतरा छली ।
क्षत्ररूपा क्षत्रधरा क्षत्रियक्षयकारिणी ।। ३४ ।।
जया च जयदुर्गा च जयन्ती जयदापरा ।
जायिनी जयिनी ज्योत्स्ना जटाधरप्रिया जिता ॥३५ ॥
जितेन्द्रिया जितक्रोधा जयमाना जनेश्वरी ।
जितमृत्युर्जरातीता जाह्नवी जनकात्मजा ॥३६ ॥
झङ्कारा झञ्झरी झण्टा झङ्कारी झकशोभिनी ।
झखा झमेशा झङ्कारी योनिकल्याणदायिनी ॥३७ ॥
झर्झरा झमुरी क्षारा झराझरतरापरा ।
झखा झमेता झङ्कारी झणाकल्याणदायिनी ॥३८ ॥
ईमना मानसी चिन्त्या ईमुना शङ्करप्रिया ।
टङ्कारी टिटिका टीका टङ्किनी च टवर्गका ॥३ ९ ॥
टापा टोपा टटपतिष्टमनी टमनप्रिया ।
ठकारधारिणी ठीका ठङ्करी ठिकरप्रिया ॥४० ॥
ठेकठासा ठकरती ठामिनी ठमनप्रिया ।
डारहा डाकिनी डारा डामरा डामरप्रिया ।।४१ ।।
डखिनी डडयुक्ता च डमरूकरवल्लभा ।
ढक्का ढक्की ढक्कनादा ढोलशब्दप्रबोधिनी ॥४२ ॥
ढामिनी ढामनप्रीता ढगतन्त्रप्रकाशिनी ।
अनेकरूपिणी अम्बा अणिमासिद्धिदायिनी ॥४३ ॥
आमन्त्रिणी अणुकरी अणुमद्भानुसंस्थिता ।
तारा तन्त्रावती तन्त्रा तत्त्वरूपा तपस्विनी ॥४४ ॥
तरङ्गिणी तत्त्वपरा तान्त्रिका तन्त्रविग्रहा ।
तपोरूपा तत्त्वदात्री तपः प्रीतिप्रघर्षिणी ॥४५ ॥
तन्त्रा यन्त्रार्चनपरा तलातलनिवासिनी ।
तल्पदा स्वल्पदा कामा स्थिरा स्थिरतरा स्थितिः ॥४६ ॥
स्थाणुप्रिया स्थितिपरा लतास्थानप्रदायिनी ।
दिगम्बरा दयारूपा दावाग्निदमनी दमा ।।४७ ।।
दुर्गा दुर्गपरा देवी दुष्टदैत्यविनाशिनी ।
दमनप्रमदा दैत्यदयादानपरायणा ॥४८ ॥
दुर्गार्तिनाशिनी दान्ता दम्भिनी दम्भवर्जिता ।
दिगम्बरप्रिया दम्भा दैत्यदम्भविदारिणी ॥४ ९ ॥
दमना दशनसौन्दर्या दानवेन्द्रविनाशिनी ।
दयाधरा च दमनी दर्भपत्रविलासिनी ।। ५० ।।
धारिणी धारिणी धात्री धराधरधरप्रिया ।
घराघरसुता देवी सुधर्मा धर्मचारिणी ।। ५१ ।।
धर्मज्ञा धवला धूला धनदा धनवर्द्धिनी ।
धीरा धीरा धीरतरा धीरसिद्धिप्रदायिनी ॥५२ ॥
धन्वन्तरिधरा धीरा ध्येया ध्यानस्वरूपिणी ।
नारायणी नारसिंही नित्यानन्दा नरोत्तमा ॥५३ ॥
नक्ता नक्तवती नित्या नीलजीमूतसन्निभा ।
नीलाङ्गी नीलवस्त्रा च नीलपर्वतवासिनी ॥५४ ॥
सुनीलपुष्पखचिता नीलजम्बुसमप्रभा ।
नित्याख्या षोडशी विद्या नित्याऽनित्यसुखावहा ।।५५ ।।
नर्मदा नन्दना नन्दा नन्दाऽऽनन्दविवर्द्धिनी ।
यशोदानन्दतनया नन्दनोद्यानवासिनी ॥५६ ॥
नागान्तका नागवृद्धा नागपत्नी च नागिनी ।
नमिताशेषजनता नमकारवती नमः ।।५७ ।।
पीताम्बरा पार्वती च पीताम्बरविभूषिता ।
पीतमाल्याम्बरधरा पीताभा पिङ्गमूर्द्धजा ।।५८ ।।
पीतपुष्पार्चरता पीतपुष्पसमर्चिता ।
परप्रभा पितृपतिः परसैन्यविनाशिनी ॥५ ९ ।।
परमा परतन्त्रा च परमन्त्रा परात्परा ।
पराविद्या परासिद्धिः परस्थानप्रदायिनी ॥६० ॥
पुष्पा पुष्पवती नित्या पुष्पमालाविभूषिता ।
पुरातना पूर्वपरा परसिद्धिप्रदायिनी ॥६१ ॥
पीता नितम्बिनीपीता पीनोन्नतपयस्तनी ।
प्रेमा प्रमध्यमा शेषा पद्मपत्रविलासिनी ॥६२ ॥
पद्मावती पद्मनेत्रा पद्मा पद्ममुखी परा ।
पद्मासना पद्मप्रिया पद्मरागस्वरूपिणी ॥६३ ।।
पावनी पालिका पात्री परदा वरदा शिवा ।
प्रेतसंस्था परानन्दा परब्रह्मस्वरूपिणी।।६४ ।।
जिनेश्वरप्रिया देवी पशुरक्तरतप्रिया ।
पशुमांसप्रिया पर्णा परामृतपरायणा ॥६५ ॥
पाशिनी पाशिका चापि पशुध्नी पशुभाषिणी ।
कुल्लारविन्दवदनी कुल्लोत्पलशरीरिणी ॥६६ ॥
परानन्दाप्रदा वीणा पशुपाशविनाशिना ।
फुत्कारा फुल्परा फेणी फुल्लेन्दीवरलोचना ॥६७ ।।
फदमन्त्रा स्फटिका स्वाहा स्फोटा फट्स्वरूपिणी ।
स्फाटिका पुटिका घोरा स्फटिकाद्रिस्वरूपिणी ॥६८ ॥
वराङ्गना वरधरा वाराही वासुकी वरा ।
बिन्दुस्था बिन्दुनी वाणी बिन्दुचक्रनिवासिनी ॥६ ९ ॥
विद्याधरी विशालाक्षी काशीवासिजनप्रिया ।
वेदविद्या विरूपाक्षी विश्वयुग् बहुरूपिणी ॥७० ॥
ब्रह्मशक्तिर्विष्णुशक्तः पञ्चवक्त्रा शिवप्रिया ।
वैकुण्ठवासिनी देवी वैकुण्ठपददायिनी ॥७१ ॥
ब्रह्मरूपा विष्णुरूपा परब्रह्ममहेश्वरी ।
भवप्रिया भवोद्भावा भवरूपा भवोत्तमा ॥७२ ॥
भवपारा भवाधारा भाग्यवत्प्रियकारिणी ।
भद्रा सुभद्रा भवदा शुम्भदैत्यविनाशिनी ॥७३ ॥
भवानी भैरवी भीमा भद्रकाली सुभद्रिका ।
७ श्लोक क्र. ७४ से ८० तक के ७ श्लोक इसमें इसलिए प्रकाशित नहीं किये जा रहे है क्योंकि उनकी अशिष्ट शब्दावली को देखकर ऐसा लगता है कि तन्त्र को बदनाम करने के लिए इन्हें किसी ने बाद में जोड़ दिया है । इसके लिए पाठक क्षमा करें । ( लेखक )
माधवी माधवीमान्या मधुरा मधुमानिनी ॥८० ॥
मन्दहासा महामाया मोहिनी महदुत्तमा ।
महामोहा महाविद्या महाघोरा महास्मृतिः ॥८१ ॥
मनस्विनी मानवती मोदिनी मधुरानना ।
मेनिका मानिनी मान्या मणिरत्नविभूषणा ॥८२ ॥
मल्लिका मौलिका माला मालाधरमदोत्तमा ।
मदना सुन्दरी मेधा मधुमत्ता मधुप्रिया ॥८३ ॥
मत्तहंसा समोन्नासा मत्तसिंहमहासनी ।
महेन्द्रवल्लभा भीमा मौल्यं च मिथुनात्मजा ॥८४ ॥
महाकाल्या महाकाली मनोबुद्धिर्महोत्कटा ।
माहेश्वरी महामाया महिषासुरघातिनी ।।८५ ।।
मधुरा कीर्तिमत्ता च मत्तमातङ्गगामिनी ।
मदप्रिया मांसरता मत्तयुक् कामकारिणी ॥८६ ॥
मैथुन्यवल्लभा देवी महानन्दा महोत्सवा ।
मरीचिर्मारतिर्माया मनोबुद्धिप्रदायिनी ॥८७ ।।
मोहा मोक्षा महालक्ष्मीर्महत्पदप्रदायिनी ।
यमरूपा च यमुना जयन्ती च जयप्रदा ।।८८ ॥
याम्या यमवती युद्धा यदोः कुलविवर्द्धिनी ।
रमा रामा रामपत्नी रत्नमाला रतिप्रिया ॥८ ९ ॥
रत्नसिंहासनस्था च रत्नाभरणमण्डिता ।
रमणी रमणीया च रत्या रसपरायणा ॥९० ॥
रतानन्दा रतवती रघूणां कुलवर्द्धिनी ।
रमणारिपरिभ्राज्या रैधा राधिकरत्नजा ॥९१ ॥
रावी रसस्वरूपा च रात्रिराजसुखावहा ।
ऋतुजा ऋतुदा ऋद्धा ऋतुरूपा ऋतुप्रिया ।। ९२।।
रक्तप्रिया रक्तवती रङ्गिणी रक्तदन्तिका ।
लक्ष्मीर्लज्जा लक्तिका च लीलालग्ना निताक्षिणी ।।९३ ।।
लीला लीलावती लोमा हर्षाह्लादनपट्टिका ।
ब्रह्मस्थिता ब्रह्मरूपा ब्रह्मणा वेदवन्दिता ।।९ ४ ।।
ब्रह्मोद्भवा ब्रह्मकला ब्रह्माणी ब्रह्मबोधिनी ।
वेदाङ्गना वेदरूपा वनिता विनता वसा ॥९५ ॥
बाला च युवती वृद्धा ब्रह्मकर्मपरायणा ।
विन्ध्यस्था विन्ध्यवासी च बिन्दुयुक् बिन्दुभूषणा ॥९ ६ ॥
विद्यावती वेदधारी व्यापिका बर्हिणीकला ।
वामाचारप्रिया वह्निर्वामाचारपरायणा ॥ ९ ७ ।।
वामाचार रता देवी वामदेवप्रियोत्तमा ।
बुद्धेन्द्रिया विबुद्धा च बुद्धाचरणमालिनी ॥९८ ॥
बन्धमोचनकर्त्रीं च वारुणा वरुणालया ।
शिवा शिवप्रिया शुद्धा शुद्धामी शुक्लवर्णिका ॥१ ९ ॥
शुक्लपुष्पप्रिया शुक्ला शिवधर्मपरायणा ।
शुक्लस्था शुक्लिनी शुक्लरूपा शुक्लपशुप्रिया ॥१०० ॥
शुक्रस्था शुक्रिणी शुक्रा शुक्ररूपा च शुक्रिका ।
षण्मुखी च पडङ्गा च षट्चक्रविनिवासिनी ॥१०१ ॥
षड्ग्रन्थियुक्ता षोढा च षण्माता च षडात्मिका ।
षडङ्गयुवती देवी षडङ्गप्रकृतिर्वशी ॥१०२ ॥
षडानना पड्सार च षष्ठी षष्ठेश्वरी प्रिया ।
षडङ्गस्वादा षोडशी च घोढान्यासस्वरूपिणी ॥ १०३ ॥
षट्चक्रभेदनकरी षट्चक्रस्थस्वरूपिणी ।
षोडशस्वररूपा च षण्मुखी षड्दान्विता ॥ १०४ ।।
सनकादिस्वरूपा च शिवधर्मपरायणा ।
सिद्धा सप्तस्वरी शुद्धा सुरमाता स्वरोत्तमा ।।१०५ ।।
सिद्धविद्या सिद्धमाता सिद्धाऽसिद्धस्वरूपिणी ।
हरा हरिप्रिया हारा हारिणी हारयुक् तथा ॥१०६ ।।
हरिरूपा हरिधरा हरिणाक्षी हरिप्रिया ।
हेतुप्रिया हेतुरता हिताऽहितस्वरूपिणी ॥ १०७ ।।
क्षमा क्षमावती क्षीता क्षुद्रघण्टाविभूषणा ।
भयङ्करी क्षितीशा च क्षीणमञ्चसुशोभना ।।१०८ ।।
अजानन्ता अपर्णा च अहल्या शेषशायिनी ।
स्वान्तर्गता च साधूनामन्तराऽनन्तरूपिणी ॥१० ९ ।।
अरूपा अमला चार्द्धा अनन्तगुणशालिनी ।
स्वविद्या विद्यकाविद्या विद्या चार्विन्दलोचना ॥११० ॥
अपराजिता जातवेदा अजपा अमरावती ।
अल्पा स्वल्पा अनल्पाद्या अणिमासिद्धिदायिनी ॥१११ ॥
अष्टसिद्धिप्रदा देवी रूपलक्षणसंयुता ।
अरविन्दमुखा देवी भोगसौख्यप्रदायिनी ॥११२ ॥
आदिविद्या आदिभूता आदिसिद्धिप्रदायिनी ।
सीत्काररूपिणी देवी सर्वासनविभूषिता ।।११३ ।।
इन्द्रप्रिया च इन्द्राणी इन्द्रप्रस्थनिवासिनी ।
इन्द्राक्षी इन्द्रवज्रा च इन्द्रमद्योक्षणी तथा ॥११४ ॥
ईलाकामनिवासा च ईश्वरीश्वरवल्लभा ।
जननी चेश्वरी दीना भेदा चेश्वरकर्मकृत् ॥ ११५ ॥
उमा कात्यायनी ऊद् र्ध्वा मीना चोत्तरवासिनी ।
उमापतिप्रिया देवी शिवा चोङ्काररूपिणी ॥११६ ॥
उरगेन्द्र शिरोरत्ना उरगोरग वल्लभा ।
उद्यानवासिनी माला प्रशस्तमणिभूषणा ।।११७ ॥
ऊर्ध्वदन्तोत्तमाङ्गी च उत्तमा चोर्ध्वकेशिनी ।
उमासिद्धिप्रदा या च उरगासनसंस्थिता ॥११८ ।।
ऋषिपुत्री ऋषिच्छन्दा ऋषिसिद्धिप्रदायिनी ।
उत्सवोत्सवसीमन्ता कामिका च गुणान्विता ।।११ ९ ॥
एला एकारविद्या च एणी विद्याधरा तथा ।
ॐ कारवलयोपेता ओङ्कारपरमाकला ।।१२० ।।
ॐ वदवदवाणी च ॐ काराक्षरमण्डिता ।
ऐन्द्री कुलिशहस्ता च ॐ लोकपरवासिनी ॥१२१ ॥
ॐ कारमध्यबीजा च ॐ नमोरूपधारिणी ।
पब्रह्मस्वरूपा च अंशुकाशुकवल्लभा ॥१२२ ॥
ॐ कारा अः षण्मन्त्रा च अक्षाक्षरविभूषिता ।
अमन्त्रा मन्त्ररूपा च पदशोभासमन्विता ॥१२३ ॥
प्रणवोङ्काररूपा च प्रणवोच्चारभाक् पुनः ।
ह्रींङ्काररूपा ह्रीङ्कारी वाग्बीजाक्षरभूषणा ।।१२४ ॥
हल्लेखा सिद्धियोगा च हृत्पद्मासनसंस्थिता ।
बीजाख्या नेत्रहृदया ह्रींबीजा भुवनेश्वरी ॥१२५ ॥
क्लीं कामराजा क्लिन्ना च चतुर्वर्गफलप्रदा ।
क्लीं क्लीं क्लीं रूपिकादेवी क्रीं क्रीं क्रीं नामधारिणी ॥१२६ ॥
कमलाशक्तिबीजा च पाशाङ्कुशविभूषिता ।
श्रीं श्रीङ्कारा महाविद्या श्रद्धा श्रद्धावती तथा ।।१२७ ॥
ॐ ऐं क्लीं ह्रीं श्रीं परा च क्लीङ्कारी परमाकला ।
ह्रीं क्लीं श्रीङ्कारस्वरूपा सर्वकर्मफलप्रदा ॥१२८ ॥
सर्वाढया सर्वदेवी च सर्वसिद्धिप्रदा तथा ।
सर्वज्ञा सर्वशक्तिच वाग्विमृतिप्रदायिनी ॥१२ ९ ।।
सर्वमोक्षप्रदा देवी सर्वभोगप्रदायिनी ।
गुणेन्द्रवल्लभा वामा सर्वशक्तिप्रदायिनी ।। १३० ॥
सर्वानन्दमयी चैव सर्वसिद्धिप्रदायिनी ।
सर्वचक्रेश्वरी देवी सर्वसिद्धेश्वरी तथा ॥१३१ ॥
सर्वप्रियङ्करी चैव सर्वसौख्यप्रदायिनी ।
सर्वानन्दप्रदा देवी ब्रह्मानन्दप्रदायिनी ।।१३२ ॥
मनोवाञ्छितदात्री च मनोवृद्धिसमन्विता ।
अकारादि क्षकारान्ता दुर्गा दुर्गार्तिनाशिनी ॥१३३ ॥
पद्मनेत्रा सुनेत्रा च स्वधा स्वाहा वषट्करी ।
स्ववर्गा देववर्गा च तवर्गा च समन्विता ।।१३४ ।।
अन्तस्था वेश्मरूपा च नवदुर्गा नरोत्तमा ।
तत्त्वसिद्धिप्रदा नीला तथा नीलपताकिनी ।।१३५ ।।
नित्यरूपा निशाकारी स्तम्भिनी मोहिनीति च ।
वशङ्करी तथोच्चाटी उन्मादी कार्षिणीति च ॥१३६ ॥
मातङ्गी मधुमत्ता च अणिमा लघिमा तथा ।
सिद्धा मोक्षप्रदा नित्या नित्यानन्दप्रदायिनी ॥१३७ ।।
रक्ताङ्गी रक्तनेत्रा च रक्तचन्दनभूषिता ।
स्वल्पसिद्धिः सुकल्पा च दिव्याचरणशुक्रभा ॥१३८।।
संक्रान्तिः सर्वविद्या च सस्यवासरभूषिता ।
प्रथमा च द्वितीया च तृतीया च चतुर्थिका ।।१३ ९ ॥
पञ्चमी चैव षष्ठी च विशुद्धा सप्तमी तथा ।
अष्टमी नवमी चैव चैव दशम्येकादशी तथा ॥१४० ॥
द्वादशी त्रयोदशी च चतुर्दश्यथ पूर्णिमा ।
अमावस्या तथा पूर्वा उत्तरा परिपूर्णिमा ॥१४१ ॥
खड्गिनी चक्रिणी घोरा गदिनी शूलिनी तथा ।
भुशुण्डी चापिनी बाणसर्वायुधविभूषणा ॥१४२ ॥
कुलेश्वरी कुलवती कुलाचारपरायणा ।
कुलकर्मसु रक्ता च कुलाचारप्रवर्द्धिनी ॥१४३।।
कीर्तिः श्रीश्चरमा रामा धर्मायै सततं नमः ।
क्षमा धृतिः स्मृतिर्मेधा कल्पवृक्षनिवासिनी ॥१४४ ।।
उग्रा उग्रप्रभा गौरी वेदविद्याविबोधिनी ।
साध्या सिद्धा सुसिद्धा च विप्ररूपा तथैव च ॥१४५ ॥
काली कराली काल्या च कालदैत्यविनाशिनी ।
कीलिनी कालिका चैव क - च - ट - त - पवर्गिका ।।१४६ ।।
जयिनी जययुक्ता च जयदा जृम्भिणी तथा ।
स्राविणी द्राविणी देवी भरुण्डा विन्ध्यवासिनी ।। १४७ ।।
ज्योतिर्भूता च जयदा ज्वालामालासमाकुला ।
भिन्नाभिन्नप्रकाशा विभिन्ना व भिन्नरूपिणी ॥१४८ ।।
अश्विनी भरणी चैव नक्षत्रसम्मवानिला ।
काश्यपी विनताख्याता दितिरदितिरेव च ॥ १४९ ।।
कीर्तिः कामप्रिया देवी कीर्त्यकीर्तिविवर्द्धिनी ।
सद्योमांससमा लब्धा सद्यश्छिन्नापि शङ्करा ।। १५० ।।
दक्षिणा चोत्तरा पूर्वा पश्चिमा दिक् तथैव च ।
अग्नि - नैर्ऋति - वायव्या ईशान्यादि तथा स्मृता ।। १५१ ।।
ऊर्ध्वाङ्गाधोगता श्वेता कृष्णा रक्ता च पीतका ।
चतुर्वर्गा चतुर्वर्णा चतुर्मात्रात्मिकाक्षरा ।।१५२ ।।
चतुर्मुखी चतुर्वेदा चतुर्विद्या चतुर्मुखा ।
चतुर्गणा चतुर्माता चतुर्वर्गफलप्रदा ।। १५३ ।।
धात्री विधात्री मिथुना नारीनायकवासिनी ।
सुरामुदा मुदवती मोदिनी मेनकात्मजा ।। १५४ ॥
ऊर्ध्वकाली सिद्धिकाली दक्षिणा कालिका शिवा ।
नील्या सरस्वती सा त्वं बगला छिन्नमस्तका ।।१५५ ।।
सर्वेश्वरी सिद्धविद्या परा परमदेवता ।
हिङ्गुला हिङ्गुलाङ्गी च हिङ्गुलाधरवासिनी ॥१५६ ।।
हिङ्गुलोत्तमवर्णाभा हिङ्गुला भरणा च सा ।
जाग्रती च जगन्माता जगदीश्वरवल्लभा ।। १५७ ।।
जनार्दन प्रिया देवी जय युक्ता जयप्रदा ।
ज्ञानदानकरी च जगदाह्लादकारिणी ॥१५८ ॥
ज्ञानदानकरी यज्ञा जानकी जनकप्रिया ।
जयन्ती जयदा नित्या ज्वलदग्निसमप्रभा ॥१५९ ॥
विद्याधरा च बिम्बोष्ठी कैलासाचलवासिनी ।
विभवा वडवाग्निश्च अग्निहोत्रफलप्रदा ।। १६० ॥
मन्त्ररूपा परादेवी देवी तथैव गुरुरूपिणी ।
गया गङ्गा गोमती च प्रभासा पुष्कराऽपि च ॥१६१ ॥
विन्ध्याचलरता देवी विन्ध्याचलनिवासिनी ।
बहु बहुसुन्दरी च कंसासुरविनाशिनी ॥१६२ ॥
शूलिनी शुलहस्ता च वज्रा वज्रहराऽपि च ।
दुर्गा शिवा शान्तिकरी ब्रह्माणी ब्राह्मणप्रिया ॥१६३ ॥
सर्वलोकप्रणेत्री च सर्वरोगहराऽपि च ।
मङ्गला शोभना शुद्धा निष्कला परमाकला ।। १६४ ॥
विश्वेश्वरी विश्वमाता ललितावसितानना ।
सदाशिवा उमा क्षेमा चण्डिका चण्डविक्रमा || १६५ ॥
सर्वदेवमयी देवी सर्वागमभयापहा ।
ब्रह्मेशविष्णुनमिता सर्वकल्याणकारिणी ।।१६६ ॥
योगिनी योगमाता च योगीन्द्रहृदयस्थिता ।
योगिजाया योगवती योगीन्द्रानन्दयोगिनी ।। १६७ ।।
इन्द्रादिनमिता देवी ईश्वरी चेश्वरप्रिया ।
विशुद्धिदा भयहरा भक्तद्वेषी भयङ्करी ॥१६८ ।।
भववेषा कामिनी च भरुण्डाभयकारिणी ।
बलभद्रप्रियाकारा संसारार्णवतारिणी ॥१६ ९ ॥
पञ्चभूता सर्वभूता विभूतिर्भूतिधारिणी ।
सिंहवाहा महामोहा मोहपाशविनाशिनी ॥१७० ॥
मन्दुरा मदिरा मुद्रा मुद्रामुद्गरधारिणी ।
सावित्री च महादेवी परप्रियनिनायका ॥१७१ ॥
यमदूती च पिङ्गाक्षी वैष्णवी शङ्करी तथा ।
चन्द्रप्रिया चन्द्ररता चन्दनारण्यवासिनी ।। १७२ ॥
चन्दनेन्द्रसमायुक्ता चण्डदैत्यविनाशिनी ।
सर्वेश्वरी यक्षिणी च किराती राक्षसी तथा ॥१७३ ॥
महाभोगव देवी महामोक्षप्रदायिनी ।
विश्वहन्त्री विश्वरूपा विश्वसंहारकारिणी ॥१७४ ।।
धात्री च सर्वलोकानां हितकारणकामिनी ।
कमला सूक्ष्मदा देवी धात्री हरविनाशिनी ॥ १७५ ॥
सुरेन्द्रपूजिता सिद्धा महातेजोवतीति च ।
परारूपवती देवी त्रैलोक्याकर्षरूपिणी ॥१७६ ॥
इति ते कथितं देवि ! पीतानामसहस्रकम् ।
पठेद् वा पाठयेद् वाऽपि सर्वसिद्धिर्भवेत् प्रिये ॥ १७७ ।।
इति ते विष्णुना प्रोक्तं महास्तम्भकरं परम् ।
प्रातःकाले च मध्याह्ने सन्ध्याकाले च पार्वति ॥ १७८ ॥
एकचित्त : पठेदेतत् सर्वसिद्धिर्भविष्यति ।
एकवारं पठेद् यस्तु सर्वपापक्षयो भवेत् ॥१७ ९ ॥
द्विवारं प्रपठेद्यस्तु विघ्नेश्वरसमो भवत् ।
त्रिवारं पठनाद् देवि सर्वं सिध्यति सर्वथा ॥१८० ॥
स्तवस्याऽस्य प्रभावेण साक्षाद् भवति सुव्रते ।
मोक्षार्थी लभते मोक्षं धनार्थी लभते धनम् ॥१८१ ॥
विद्यार्थी लभते विद्यां तर्कव्याकरणान्विताम् ।
महित्वं वत्सरान्ताच्च शत्रुहानिः प्रजायते ॥१८२ ॥
क्षोणीपतिर्वशस्तस्य स्मरणे सदृशो भवेत् ।
यः पठेत सर्वदा भक्त्या श्रेयस्त भवति प्रिये ॥१८३ ।।
गणाध्यक्षप्रतिनिधिः कविकाव्यपरो वरः ।
गोपनीयं प्रयत्नेन जननीजारवत्सदा ॥१८४ ।।
हेतुयुक्तो भवेन्नित्यं शक्तियुक्तः सदा भवेत् ।
य इदं पठते नित्यं शिवेन सदृशो भवेत् ॥ १८५ ।।
जीवन् धर्मार्थभोगी स्यान्मृतो मोक्षपतिर्भवेत् ।
सत्यं सत्यं महादेवि ! सत्यं सत्यं न संशयः ॥१८६ ॥
स्तवस्यास्य प्रभावेण देवेन सह मोदते ।
सुचित्ताश्च सुराः सर्वे स्तवराजस्य कीर्तनात् ॥१८७ ।।
पीताम्बरपरीधाना पीतगन्धानुलेपना ।
परमोदयकीर्तिः स्यात् परतः सुरसुन्दरि ॥१८८ ॥
Sanskrit Acharya
P. Mani Bhushan Jha
Spiritual Jyotish Kendra
Con No - 7042351165
Email - spiritualjyotishkendra@gmail.com
Website
panditforworship.com
Social Plugin