अथ ध्यानम्
ॐ शुद्ध स्फटिक संकाशं सहस्त्र आदित्य वर्सम् ।
नील जीमूत संकाशं नीलां जन सम प्रभाम ।।
अष्ट बाहुं त्रिनयनं चतुर बाहुं द्विवाहु कम् ।
दंष्ट्रा कराल वदनं नुपुरा राव सकुलाम ।।
भुजंग मेखलं देव मग्नि वर्ण शिरो रूहम् ।
दिगंवरं कुमारेशं वटुकाख्यं महा वलम ।।
खटवांग मसि पाशं च शूलं दक्षिण भागतः ।
डमरूं च कपालं च वरदं भुजगं तथा ।।
अग्नि वर्ण समो पेतं सार मेय समन्वितम् ।।
साधारण ध्यानम्
कर कुण्डली भीमे भैरवो भीम विक्रमः ।
व्यालो पवीति कवची शूली शुरः शिव प्रियः ।।
एतानि दश नामानि प्रात रूत्थाय यः पठेत ।
भैरवो यातना न स्याद भयं क्वापि न जायते ।।
कर कलित कपालः कुंडलि दंड पाणिस्त रून ।
तिमिर नीलो व्याल यज्ञो पवीती ।।
ऋतु समय सपर्या विध्न विच्छेद हेतुर ।
जयति बटुक नाथः सिद्धिदः साधका नाम् ।।
वटुक भैरव मंत्रात्मक कवच
ॐ ह्रां ह्रीं ह्रूं ह्रः क्षां क्षीं क्षूं क्षः ख्रां ख्रीं ख्रूं ख्रः
घ्रां घ्रीं घ्रूं घ्रः म्रां म्रीं म्रूं म्रः म्रों म्रों म्रों म्रों
क्लों क्लों क्लों क्लों क्षों क्षों क्षों क्षों ज्रा ज्रां ज्रों ज्रौं
हूँ हूँ हूँ हूँ हूँ हूँ हूँ हूँ हूँ फट् सर्वागे रक्ष रक्ष रक्ष रक्ष
भैरव नाथ हूं फट् स्वाहा ।।
ध्यानम्
स्तम् मात गरज मानो गगर गर
गरं बाल चन्द्रारर्क दंष्ट्रो ।
व्योमाम भूब्याल मानो झझर
झर भरं हुमरो झरामी ।।
दष्ट्रागेः खाद्य मानो ककट कट
करट तरज मानः सुरेन्दं।
निष्कांमो हस्य युक्तो गगह गह
गहं पातु माम श्रीं नृसिहम् ।।
मन्त्र
ॐ नमो भगवते अधोरे श्वराय महा भय निवारणाय अधोर मूर्तये अधोर भैरवाय पर कृत मन्त्र यन्त्र तन्त्र चेटक पूतनाद्धीन हन हन छिन्दी छिन्दी भिन्दी भिन्दी उच्चाटय उच्चाटय वन्ध केश चेटक चर्म चेटक मृतकान चेटक गोमय चेटक अन्य चेटक शुला नाशय नाशय सभी पस्य चेटकान नाशय नाशय गृह स्थित चेटकान् नाशय नाशय ग्रह स्थित चेटकान नाशय नाशय नगर स्थित चेटकान् नाशय नाशय नाना कारान नाना कृत कार कान मारक चेट कान्न शीघ्रं नाशय नाशय छेदय छेदय खादय खादय नाना वलिदान भूंक्ष्यं छेदक चेटकाय उदघाटयो उदघाटाय नाना छेदक चेट काय भस्मी कुरू कुरू हूं हूं हूं फट् स्वाहा ।।
स्वर्ण आकर्षण भैरव
ध्यानम्
पीतवर्णं चतुर बहुं त्रिनेत्रं पीत वास हम ।
अक्षय स्वर्ण माणिक्यां तडित पूरित पात्र कम ।।
अभिल प्पितं महा शूलं तोमरं चामर द्वयम्।
सर्वा भरण संपन्नं मुक्ता हारो पशोभि तम् ।।
मदोन्मतं सुखा सीनं भक्तानां च वर प्रदम ।
संततं चिंतये द्वश्यं भैरवं सर्व सिद्धि दम ।।
पारिजात द्रुम कांतार स्थिते मणि मंडपे ।
सिंहा सन गतं ध्याये भदैरवं स्वर्ण दायकम् ।।
गांगेय पात्रं डमरूं त्रिशूलं वरं करैः संदधतं त्रिनेत्राम ।
देव्या युतं तप्त सुवर्ण वर्ण स्वर्णा कृतिं भैरवमा श्रयामि ।।
मन्त्र
ॐ ऐं ह्रीं श्रीं ऐं श्रीं आपदुद्धारणाय ह्रां ह्रीं ह्रूं अजामल वद्धाय लोकेश्वराय स्वर्ण कर्षण भैरवाय मम दारिघ्र विद्वेषणाय महा भैरवाय नमः श्रीं ह्रीं ऐं ॐ
।। अष्टोत्तर शतवारं जयते ।।
ॐ अस्य श्री बटुक भैरव मंत्रस्य वृहदारण्यक ऋषिः अनुष्टुप छन्दः श्री बटुक भैरवो देवता बं बीजम ह्रीं शक्ति ॐ कीलकाय श्री वटुक भैरव प्रसाद सिद्धयर्थ स्तोत्रादौ अष्ठोत्तर शत मूल मंत्र जपे विनियोग: ।।
ॐ ह्रीं भैरवो भूत नाशश्च भूतअत्मा भूतभावना ।
क्षेत्रदः क्षेत्र पालश्च क्षेत्रज्ञः क्षत्रियो विराट् ।।
कं कालः काल शमनः कला काष्ठा तनु कविः ।
त्रिनेत्रो वहुनेत्रश्च तथा पिंग लोचनाः ।।
शुल पाणिः खङ्ग पाणिः कंकाली धूम्र लोचनः ।
अभीरू र्भैरवी नाथो भूतयो योगिनी पतिः ।।
धनदो धनहारी च धन वान्प्रीति भावितः ।
नागहारो नाग पासो व्योम केशः कपाल भूत।।
कालः कपाल माली च कमनीयः कलानिधिः ।
त्रिलोचनो ज्वलन्ने त्रस्त्रि शिखी च त्रिलोकपः ।।
त्रिनेत्र तनयो डिभः शांतः शांत जन प्रियः ।
बटुको बटुवेशश्च खट वांग वर धारकः ।।
भूता अध्यक्षः पशुपति र्भिक्षुकः परिचारकः ।
धूर्तो दिंगवरः शूरो हरिणः पांडु लोचनः ।।
प्रशांतः शतिदः सिद्धः शंकर प्रिय बांधवः ।
अष्ट मूर्ति र्निधीशश्च ज्ञान चक्षुर स्त पोमयः ।।
अष्टा धारः षडाधारः सर्प युक्तः शिखी सखः ।
भूधारो भूधरा धीशोर भूपर्ति भूधरा अज्मजः ।।
कंकाल धारी मुंडी च नाग यज्ञो पवीत वान ।
जृम्भणो मोहन स्तंभी मारणः क्षोभण स्तथा ।।
शुद्ध नीलां जन प्रख्यो देत्यहा मुंड भूषितः ।
वलि भुग्बली भूड नाथो बालो बाल पराकम् ।।
सर्वा पतारणे दुर्गो दुष्ट भूर्तावे वितः ।
कामी कलानिधिः कांतः कामिनी वश कृद्वशी ।।
सर्व सिद्धि प्रदो वेद्यो प्रभुर विष्णुरि तीव ही ।
अष्टोत्तर शतं नाम्रां भैरवस्य महात्मना ।।
ॐ ह्रीं ऐं श्रीं भैरवाय नमः
ॐ ह्रीं ऐं श्रीं भूतनाथाय नमः
ॐ ह्रीं ऐं श्रीं भूतोत्मेन नमः
ॐ ह्रीं ऐं श्रीं भूतभावनाय नमः
ॐ ह्रीं ऐं श्रीं क्षेत्रज्ञाय नमः
ॐ ह्रीं ऐं श्रीं क्षेत्रपालय नमः
ॐ ह्रीं ऐं श्रीं क्षेत्रदाय नमः
ॐ ह्रीं ऐं श्रीं क्षत्रियाय नमः
ॐ ह्रीं ऐं श्रीं विराजे नमः
ॐ ह्रीं ऐं श्रीं श्मशान वासिने नमः
ॐ ह्रीं ऐं श्रीं मांसाशिने नमः
ॐ ह्रीं ऐं श्रीं खर्पराशिने नमः
ॐ ह्रीं ऐं श्रीं स्मरान्तकृते नमः
ॐ ह्रीं ऐं श्रीं रक्तपाय नमः
ॐ ह्रीं ऐं श्रीं पानपाय नमः
ॐ ह्रीं ऐं श्रीं सिद्धाय नमः
ॐ ह्रीं ऐं श्रीं सिद्धिदाय नमः
ॐ ह्रीं ऐं श्रीं सिद्धि सेविताय नमः
ॐ ह्रीं ऐं श्रीं कङ्कालाय नमः
ॐ ह्रीं ऐं श्रीं कालशमनाय नमः
ॐ ह्रीं ऐं श्रीं कलाकाष्ठा तनवे नमः
ॐ ह्रीं ऐं श्रीं कवये नमः
ॐ ह्रीं ऐं श्रीं त्रिनेत्राय नमः
ॐ ह्रीं ऐं श्रीं वहुनेत्राय नमः
ॐ ह्रीं ऐं श्रीं पिङ्गल लोचनाय नमः
ॐ ह्रीं ऐं श्रीं शूल पाणये नमः
ॐ ह्रीं ऐं श्रीं खडग पाणिने नमः
ॐ ह्रीं ऐं श्रीं कङ्कालिने नमः
ॐ ह्रीं ऐं श्रीं धूम्रलोचनाय नमः
ॐ ह्रीं ऐं श्रीं अभीरवे नमः
ॐ ह्रीं ऐं श्रीं भैरवी नाथाय नमः
ॐ ह्रीं ऐं श्रीं भूतपाय नमः
ॐ ह्रीं ऐं श्रीं योगिनीपतये नमः
ॐ ह्रीं ऐं श्रीं धनदाय नमः
ॐ ह्रीं ऐं श्रीं अधनहारिणे नमः
ॐ ह्रीं ऐं श्रीं धनवते नमः
ॐ ह्रीं ऐं श्रीं प्रतिभागवेत नमः
ॐ ह्रीं ऐं श्रीं नागहाराय नमः
ॐ ह्रीं ऐं श्रीं नागकेशाय नमः
ॐ ह्रीं ऐं श्रीं व्योमकेशाय नमः
ॐ ह्रीं ऐं श्रीं कपाल भूते नमः
ॐ ह्रीं ऐं श्रीं कालाय नमः
ॐ ह्रीं ऐं श्रीं कपाल मालिने नमः
ॐ ह्रीं ऐं श्रीं कमनीयाय नमः
ॐ ह्रीं ऐं श्रीं कलानिधये नमः
ॐ ह्रीं ऐं श्रीं त्रिनेत्राय नमः
ॐ ह्रीं ऐं श्रीं ज्वलनेत्राय नमः
ॐ ह्रीं ऐं श्रीं त्रिशिखिने नमः
ॐ ह्रीं ऐं श्रीं त्रिलोक भूते नमः
ॐ ह्रीं ऐं श्रीं त्रिवृत तनायाय नमः
ॐ ह्रीं ऐं श्रीं डिम्भाय नमः
ॐ ह्रीं ऐं श्रीं शान्ताय नमः
ॐ ह्रीं ऐं श्रीं शान्तजन प्रियाय नमः
ॐ ह्रीं ऐं श्रीं वटुकाय नमः
ॐ ह्रीं ऐं श्रीं वटुवेषाय नमः
ॐ ह्रीं ऐं श्रीं खडवाङ्गवर धाराकाय नमः
ॐ ह्रीं ऐं श्रीं भूताध्यक्षाय नमः
ॐ ह्रीं ऐं श्रीं पशुपतये नमः
ॐ ह्रीं ऐं श्रीं भिक्षुकाय नमः
ॐ ह्रीं ऐं श्रीं परिचारकाय नमः
ॐ ह्रीं ऐं श्रीं धूर्ताय नमः
ॐ ह्रीं ऐं श्रीं दिगम्बराय नमः
ॐ ह्रीं ऐं श्रीं शौरयै नमः
ॐ ह्रीं ऐं श्रीं हरिणाय नमः
ॐ ह्रीं ऐं श्रीं पाण्डुलोचनाय नमः
ॐ ह्रीं ऐं श्रीं प्रशान्ताय नमः
ॐ ह्रीं ऐं श्रीं शान्तिदाय नमः
ॐ ह्रीं ऐं श्रीं शुद्धाय नमः
ॐ ह्रीं ऐं श्रीं शङ्करप्रिय वान्धवाय नमः
ॐ ह्रीं ऐं श्रीं अष्ट मूर्तये नमः
ॐ ह्रीं ऐं श्रीं निधोशाय नमः
ॐ ह्रीं ऐं श्रीं ज्ञानचक्षुषे नमः
ॐ ह्रीं ऐं श्रीं तपोमयाय नमः
ॐ ह्रीं ऐं श्रीं अष्ठाधाराय नमः
ॐ ह्रीं ऐं श्रीं षडाधाराय नमः
ॐ ह्रीं ऐं श्रीं सर्पयुक्ताय नमः
ॐ ह्रीं ऐं श्रीं शिखीसखाय नमः
ॐ ह्रीं ऐं श्रीं भूधराय नमः
ॐ ह्रीं ऐं श्रीं भूधराधीशाय नमः
ॐ ह्रीं ऐं श्रीं भू पतये नमः
ॐ ह्रीं ऐं श्रीं भूधरात्म जाय नमः
ॐ ह्रीं ऐं श्रीं कपालधारिणे नमः
ॐ ह्रीं ऐं श्रीं मुण्डिने नमः
ॐ ह्रीं ऐं श्रीं नागयज्ञो पवीतवे नमः
ॐ ह्रीं ऐं श्रीं जृम्भणाय नमः
ॐ ह्रीं ऐं श्रीं मोहनाय नमः
ॐ ह्रीं ऐं श्रीं स्तम्भिने नमः
ॐ ह्रीं ऐं श्रीं मारणाय नमः
ॐ ह्रीं ऐं श्रीं क्षोभणाय नमः
ॐ ह्रीं ऐं श्रीं शुद्धिनीलां जनप्रख्यदेह नमः
ॐ ह्रीं ऐं श्रीं मुण्ड विभूषणाय नमः
ॐ ह्रीं ऐं श्रीं बलि भुजे नमः
ॐ ह्रीं ऐं श्रीं वलिभुङ नाथाय नमः
ॐ ह्रीं ऐं श्रीं वालाय नमः
ॐ ह्रीं ऐं श्रीं वालपराक्रमाय नमः
ॐ ह्रीं ऐं श्रीं सर्वा पतारणाय नमः
ॐ ह्रीं ऐं श्रीं दुर्गाय नमः
ॐ ह्रीं ऐं श्रीं दुण्टभूत निषेविताय नमः
ॐ ह्रीं ऐं श्रीं कामिने नमः
ॐ ह्रीं ऐं श्रीं कलानिधये नमः
ॐ ह्रीं ऐं श्रीं कान्ताय नमः
ॐ ह्रीं ऐं श्रीं कामिनीवश कृद्वशिने नमः
ॐ ह्रीं ऐं श्रीं जगदरक्षा कराय नमः
ॐ ह्रीं ऐं श्रीं अनन्तरय नमः
ॐ ह्रीं ऐं श्रीं मायामन्त्रौषधी मयाय नमः
ॐ ह्रीं ऐं श्रीं सर्व सिद्धि प्रदाय नमः
ॐ ह्रीं ऐं श्रीं वैद्याय नमः
ॐ ह्रीं ऐं श्रीं प्रभविष्ण्वे नमः
ॐ ह्रीं ऐं श्रीं वटुक भैरवा नमः
ॐ ह्रीं ऐं श्रीं भैरवा नमः
Pandit Ji for puja
Sanskrit Acharya Pandit Mani Bhushan
Contact No :- +917042351165
Website :-
https://www.panditforworship.com
Social Plugin